अव + दुह् धातुरूपाणि

दुहँ प्रपूरणे - अदादिः - कर्तरि प्रयोगः

 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवदोग्धि
अवदुग्धः
अवदुहन्ति
मध्यम
अवधोक्षि
अवदुग्धः
अवदुग्ध
उत्तम
अवदोह्मि
अवदुह्वः
अवदुह्मः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवदुग्धे
अवदुहाते
अवदुहते
मध्यम
अवधुक्षे
अवदुहाथे
अवधुग्ध्वे
उत्तम
अवदुहे
अवदुह्वहे
अवदुह्महे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवदुदोह
अवदुदुहतुः
अवदुदुहुः
मध्यम
अवदुदोहिथ
अवदुदुहथुः
अवदुदुह
उत्तम
अवदुदोह
अवदुदुहिव
अवदुदुहिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवदुदुहे
अवदुदुहाते
अवदुदुहिरे
मध्यम
अवदुदुहिषे
अवदुदुहाथे
अवदुदुहिढ्वे / अवदुदुहिध्वे
उत्तम
अवदुदुहे
अवदुदुहिवहे
अवदुदुहिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवदोग्धा
अवदोग्धारौ
अवदोग्धारः
मध्यम
अवदोग्धासि
अवदोग्धास्थः
अवदोग्धास्थ
उत्तम
अवदोग्धास्मि
अवदोग्धास्वः
अवदोग्धास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवदोग्धा
अवदोग्धारौ
अवदोग्धारः
मध्यम
अवदोग्धासे
अवदोग्धासाथे
अवदोग्धाध्वे
उत्तम
अवदोग्धाहे
अवदोग्धास्वहे
अवदोग्धास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवधोक्ष्यति
अवधोक्ष्यतः
अवधोक्ष्यन्ति
मध्यम
अवधोक्ष्यसि
अवधोक्ष्यथः
अवधोक्ष्यथ
उत्तम
अवधोक्ष्यामि
अवधोक्ष्यावः
अवधोक्ष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवधोक्ष्यते
अवधोक्ष्येते
अवधोक्ष्यन्ते
मध्यम
अवधोक्ष्यसे
अवधोक्ष्येथे
अवधोक्ष्यध्वे
उत्तम
अवधोक्ष्ये
अवधोक्ष्यावहे
अवधोक्ष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवदुग्धात् / अवदुग्धाद् / अवदोग्धु
अवदुग्धाम्
अवदुहन्तु
मध्यम
अवदुग्धात् / अवदुग्धाद् / अवदुग्धि
अवदुग्धम्
अवदुग्ध
उत्तम
अवदोहानि
अवदोहाव
अवदोहाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवदुग्धाम्
अवदुहाताम्
अवदुहताम्
मध्यम
अवधुक्ष्व
अवदुहाथाम्
अवधुग्ध्वम्
उत्तम
अवदोहै
अवदोहावहै
अवदोहामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवाधोक् / अवाधोग्
अवादुग्धाम्
अवादुहन्
मध्यम
अवाधोक् / अवाधोग्
अवादुग्धम्
अवादुग्ध
उत्तम
अवादोहम्
अवादुह्व
अवादुह्म
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवादुग्ध
अवादुहाताम्
अवादुहत
मध्यम
अवादुग्धाः
अवादुहाथाम्
अवाधुग्ध्वम्
उत्तम
अवादुहि
अवादुह्वहि
अवादुह्महि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवदुह्यात् / अवदुह्याद्
अवदुह्याताम्
अवदुह्युः
मध्यम
अवदुह्याः
अवदुह्यातम्
अवदुह्यात
उत्तम
अवदुह्याम्
अवदुह्याव
अवदुह्याम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवदुहीत
अवदुहीयाताम्
अवदुहीरन्
मध्यम
अवदुहीथाः
अवदुहीयाथाम्
अवदुहीध्वम्
उत्तम
अवदुहीय
अवदुहीवहि
अवदुहीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवदुह्यात् / अवदुह्याद्
अवदुह्यास्ताम्
अवदुह्यासुः
मध्यम
अवदुह्याः
अवदुह्यास्तम्
अवदुह्यास्त
उत्तम
अवदुह्यासम्
अवदुह्यास्व
अवदुह्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवधुक्षीष्ट
अवधुक्षीयास्ताम्
अवधुक्षीरन्
मध्यम
अवधुक्षीष्ठाः
अवधुक्षीयास्थाम्
अवधुक्षीध्वम्
उत्तम
अवधुक्षीय
अवधुक्षीवहि
अवधुक्षीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवाधुक्षत् / अवाधुक्षद्
अवाधुक्षताम्
अवाधुक्षन्
मध्यम
अवाधुक्षः
अवाधुक्षतम्
अवाधुक्षत
उत्तम
अवाधुक्षम्
अवाधुक्षाव
अवाधुक्षाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवादुग्ध / अवाधुक्षत
अवाधुक्षाताम्
अवाधुक्षन्त
मध्यम
अवादुग्धाः / अवाधुक्षथाः
अवाधुक्षाथाम्
अवाधुग्ध्वम् / अवाधुक्षध्वम्
उत्तम
अवाधुक्षि
अवादुह्वहि / अवाधुक्षावहि
अवाधुक्षामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवाधोक्ष्यत् / अवाधोक्ष्यद्
अवाधोक्ष्यताम्
अवाधोक्ष्यन्
मध्यम
अवाधोक्ष्यः
अवाधोक्ष्यतम्
अवाधोक्ष्यत
उत्तम
अवाधोक्ष्यम्
अवाधोक्ष्याव
अवाधोक्ष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवाधोक्ष्यत
अवाधोक्ष्येताम्
अवाधोक्ष्यन्त
मध्यम
अवाधोक्ष्यथाः
अवाधोक्ष्येथाम्
अवाधोक्ष्यध्वम्
उत्तम
अवाधोक्ष्ये
अवाधोक्ष्यावहि
अवाधोक्ष्यामहि