अव + घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघ्यते
अवघघ्येते
अवघघ्यन्ते
मध्यम
अवघघ्यसे
अवघघ्येथे
अवघघ्यध्वे
उत्तम
अवघघ्ये
अवघघ्यावहे
अवघघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवजघघे
अवजघघाते
अवजघघिरे
मध्यम
अवजघघिषे
अवजघघाथे
अवजघघिध्वे
उत्तम
अवजघघे
अवजघघिवहे
अवजघघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघिता
अवघघितारौ
अवघघितारः
मध्यम
अवघघितासे
अवघघितासाथे
अवघघिताध्वे
उत्तम
अवघघिताहे
अवघघितास्वहे
अवघघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघिष्यते
अवघघिष्येते
अवघघिष्यन्ते
मध्यम
अवघघिष्यसे
अवघघिष्येथे
अवघघिष्यध्वे
उत्तम
अवघघिष्ये
अवघघिष्यावहे
अवघघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघ्यताम्
अवघघ्येताम्
अवघघ्यन्ताम्
मध्यम
अवघघ्यस्व
अवघघ्येथाम्
अवघघ्यध्वम्
उत्तम
अवघघ्यै
अवघघ्यावहै
अवघघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाघघ्यत
अवाघघ्येताम्
अवाघघ्यन्त
मध्यम
अवाघघ्यथाः
अवाघघ्येथाम्
अवाघघ्यध्वम्
उत्तम
अवाघघ्ये
अवाघघ्यावहि
अवाघघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघ्येत
अवघघ्येयाताम्
अवघघ्येरन्
मध्यम
अवघघ्येथाः
अवघघ्येयाथाम्
अवघघ्येध्वम्
उत्तम
अवघघ्येय
अवघघ्येवहि
अवघघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवघघिषीष्ट
अवघघिषीयास्ताम्
अवघघिषीरन्
मध्यम
अवघघिषीष्ठाः
अवघघिषीयास्थाम्
अवघघिषीध्वम्
उत्तम
अवघघिषीय
अवघघिषीवहि
अवघघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाघाघि
अवाघघिषाताम्
अवाघघिषत
मध्यम
अवाघघिष्ठाः
अवाघघिषाथाम्
अवाघघिढ्वम्
उत्तम
अवाघघिषि
अवाघघिष्वहि
अवाघघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाघघिष्यत
अवाघघिष्येताम्
अवाघघिष्यन्त
मध्यम
अवाघघिष्यथाः
अवाघघिष्येथाम्
अवाघघिष्यध्वम्
उत्तम
अवाघघिष्ये
अवाघघिष्यावहि
अवाघघिष्यामहि