अव + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवक्लन्द्यते
अवक्लन्द्येते
अवक्लन्द्यन्ते
मध्यम
अवक्लन्द्यसे
अवक्लन्द्येथे
अवक्लन्द्यध्वे
उत्तम
अवक्लन्द्ये
अवक्लन्द्यावहे
अवक्लन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचक्लन्दे
अवचक्लन्दाते
अवचक्लन्दिरे
मध्यम
अवचक्लन्दिषे
अवचक्लन्दाथे
अवचक्लन्दिध्वे
उत्तम
अवचक्लन्दे
अवचक्लन्दिवहे
अवचक्लन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवक्लन्दिता
अवक्लन्दितारौ
अवक्लन्दितारः
मध्यम
अवक्लन्दितासे
अवक्लन्दितासाथे
अवक्लन्दिताध्वे
उत्तम
अवक्लन्दिताहे
अवक्लन्दितास्वहे
अवक्लन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवक्लन्दिष्यते
अवक्लन्दिष्येते
अवक्लन्दिष्यन्ते
मध्यम
अवक्लन्दिष्यसे
अवक्लन्दिष्येथे
अवक्लन्दिष्यध्वे
उत्तम
अवक्लन्दिष्ये
अवक्लन्दिष्यावहे
अवक्लन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवक्लन्द्यताम्
अवक्लन्द्येताम्
अवक्लन्द्यन्ताम्
मध्यम
अवक्लन्द्यस्व
अवक्लन्द्येथाम्
अवक्लन्द्यध्वम्
उत्तम
अवक्लन्द्यै
अवक्लन्द्यावहै
अवक्लन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाक्लन्द्यत
अवाक्लन्द्येताम्
अवाक्लन्द्यन्त
मध्यम
अवाक्लन्द्यथाः
अवाक्लन्द्येथाम्
अवाक्लन्द्यध्वम्
उत्तम
अवाक्लन्द्ये
अवाक्लन्द्यावहि
अवाक्लन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवक्लन्द्येत
अवक्लन्द्येयाताम्
अवक्लन्द्येरन्
मध्यम
अवक्लन्द्येथाः
अवक्लन्द्येयाथाम्
अवक्लन्द्येध्वम्
उत्तम
अवक्लन्द्येय
अवक्लन्द्येवहि
अवक्लन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवक्लन्दिषीष्ट
अवक्लन्दिषीयास्ताम्
अवक्लन्दिषीरन्
मध्यम
अवक्लन्दिषीष्ठाः
अवक्लन्दिषीयास्थाम्
अवक्लन्दिषीध्वम्
उत्तम
अवक्लन्दिषीय
अवक्लन्दिषीवहि
अवक्लन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाक्लन्दि
अवाक्लन्दिषाताम्
अवाक्लन्दिषत
मध्यम
अवाक्लन्दिष्ठाः
अवाक्लन्दिषाथाम्
अवाक्लन्दिढ्वम्
उत्तम
अवाक्लन्दिषि
अवाक्लन्दिष्वहि
अवाक्लन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाक्लन्दिष्यत
अवाक्लन्दिष्येताम्
अवाक्लन्दिष्यन्त
मध्यम
अवाक्लन्दिष्यथाः
अवाक्लन्दिष्येथाम्
अवाक्लन्दिष्यध्वम्
उत्तम
अवाक्लन्दिष्ये
अवाक्लन्दिष्यावहि
अवाक्लन्दिष्यामहि