अवोष्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अवोष्या
अवोष्ये
अवोष्याः
सम्बोधन
अवोष्ये
अवोष्ये
अवोष्याः
द्वितीया
अवोष्याम्
अवोष्ये
अवोष्याः
तृतीया
अवोष्यया
अवोष्याभ्याम्
अवोष्याभिः
चतुर्थी
अवोष्यायै
अवोष्याभ्याम्
अवोष्याभ्यः
पञ्चमी
अवोष्यायाः
अवोष्याभ्याम्
अवोष्याभ्यः
षष्ठी
अवोष्यायाः
अवोष्ययोः
अवोष्याणाम्
सप्तमी
अवोष्यायाम्
अवोष्ययोः
अवोष्यासु
 
एक
द्वि
बहु
प्रथमा
अवोष्या
अवोष्ये
अवोष्याः
सम्बोधन
अवोष्ये
अवोष्ये
अवोष्याः
द्वितीया
अवोष्याम्
अवोष्ये
अवोष्याः
तृतीया
अवोष्यया
अवोष्याभ्याम्
अवोष्याभिः
चतुर्थी
अवोष्यायै
अवोष्याभ्याम्
अवोष्याभ्यः
पञ्चमी
अवोष्यायाः
अवोष्याभ्याम्
अवोष्याभ्यः
षष्ठी
अवोष्यायाः
अवोष्ययोः
अवोष्याणाम्
सप्तमी
अवोष्यायाम्
अवोष्ययोः
अवोष्यासु


अन्याः