अर्ह शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्हः
अर्हौ
अर्हाः
सम्बोधन
अर्ह
अर्हौ
अर्हाः
द्वितीया
अर्हम्
अर्हौ
अर्हान्
तृतीया
अर्हेण
अर्हाभ्याम्
अर्हैः
चतुर्थी
अर्हाय
अर्हाभ्याम्
अर्हेभ्यः
पञ्चमी
अर्हात् / अर्हाद्
अर्हाभ्याम्
अर्हेभ्यः
षष्ठी
अर्हस्य
अर्हयोः
अर्हाणाम्
सप्तमी
अर्हे
अर्हयोः
अर्हेषु
 
एक
द्वि
बहु
प्रथमा
अर्हः
अर्हौ
अर्हाः
सम्बोधन
अर्ह
अर्हौ
अर्हाः
द्वितीया
अर्हम्
अर्हौ
अर्हान्
तृतीया
अर्हेण
अर्हाभ्याम्
अर्हैः
चतुर्थी
अर्हाय
अर्हाभ्याम्
अर्हेभ्यः
पञ्चमी
अर्हात् / अर्हाद्
अर्हाभ्याम्
अर्हेभ्यः
षष्ठी
अर्हस्य
अर्हयोः
अर्हाणाम्
सप्तमी
अर्हे
अर्हयोः
अर्हेषु


अन्याः