अर्व्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्व्यम्
अर्व्ये
अर्व्याणि
सम्बोधन
अर्व्य
अर्व्ये
अर्व्याणि
द्वितीया
अर्व्यम्
अर्व्ये
अर्व्याणि
तृतीया
अर्व्येण
अर्व्याभ्याम्
अर्व्यैः
चतुर्थी
अर्व्याय
अर्व्याभ्याम्
अर्व्येभ्यः
पञ्चमी
अर्व्यात् / अर्व्याद्
अर्व्याभ्याम्
अर्व्येभ्यः
षष्ठी
अर्व्यस्य
अर्व्ययोः
अर्व्याणाम्
सप्तमी
अर्व्ये
अर्व्ययोः
अर्व्येषु
 
एक
द्वि
बहु
प्रथमा
अर्व्यम्
अर्व्ये
अर्व्याणि
सम्बोधन
अर्व्य
अर्व्ये
अर्व्याणि
द्वितीया
अर्व्यम्
अर्व्ये
अर्व्याणि
तृतीया
अर्व्येण
अर्व्याभ्याम्
अर्व्यैः
चतुर्थी
अर्व्याय
अर्व्याभ्याम्
अर्व्येभ्यः
पञ्चमी
अर्व्यात् / अर्व्याद्
अर्व्याभ्याम्
अर्व्येभ्यः
षष्ठी
अर्व्यस्य
अर्व्ययोः
अर्व्याणाम्
सप्तमी
अर्व्ये
अर्व्ययोः
अर्व्येषु


अन्याः