अर्दयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्दयितव्यः
अर्दयितव्यौ
अर्दयितव्याः
सम्बोधन
अर्दयितव्य
अर्दयितव्यौ
अर्दयितव्याः
द्वितीया
अर्दयितव्यम्
अर्दयितव्यौ
अर्दयितव्यान्
तृतीया
अर्दयितव्येन
अर्दयितव्याभ्याम्
अर्दयितव्यैः
चतुर्थी
अर्दयितव्याय
अर्दयितव्याभ्याम्
अर्दयितव्येभ्यः
पञ्चमी
अर्दयितव्यात् / अर्दयितव्याद्
अर्दयितव्याभ्याम्
अर्दयितव्येभ्यः
षष्ठी
अर्दयितव्यस्य
अर्दयितव्ययोः
अर्दयितव्यानाम्
सप्तमी
अर्दयितव्ये
अर्दयितव्ययोः
अर्दयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्दयितव्यः
अर्दयितव्यौ
अर्दयितव्याः
सम्बोधन
अर्दयितव्य
अर्दयितव्यौ
अर्दयितव्याः
द्वितीया
अर्दयितव्यम्
अर्दयितव्यौ
अर्दयितव्यान्
तृतीया
अर्दयितव्येन
अर्दयितव्याभ्याम्
अर्दयितव्यैः
चतुर्थी
अर्दयितव्याय
अर्दयितव्याभ्याम्
अर्दयितव्येभ्यः
पञ्चमी
अर्दयितव्यात् / अर्दयितव्याद्
अर्दयितव्याभ्याम्
अर्दयितव्येभ्यः
षष्ठी
अर्दयितव्यस्य
अर्दयितव्ययोः
अर्दयितव्यानाम्
सप्तमी
अर्दयितव्ये
अर्दयितव्ययोः
अर्दयितव्येषु


अन्याः