अर्च शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चः
अर्चौ
अर्चाः
सम्बोधन
अर्च
अर्चौ
अर्चाः
द्वितीया
अर्चम्
अर्चौ
अर्चान्
तृतीया
अर्चेन
अर्चाभ्याम्
अर्चैः
चतुर्थी
अर्चाय
अर्चाभ्याम्
अर्चेभ्यः
पञ्चमी
अर्चात् / अर्चाद्
अर्चाभ्याम्
अर्चेभ्यः
षष्ठी
अर्चस्य
अर्चयोः
अर्चानाम्
सप्तमी
अर्चे
अर्चयोः
अर्चेषु
 
एक
द्वि
बहु
प्रथमा
अर्चः
अर्चौ
अर्चाः
सम्बोधन
अर्च
अर्चौ
अर्चाः
द्वितीया
अर्चम्
अर्चौ
अर्चान्
तृतीया
अर्चेन
अर्चाभ्याम्
अर्चैः
चतुर्थी
अर्चाय
अर्चाभ्याम्
अर्चेभ्यः
पञ्चमी
अर्चात् / अर्चाद्
अर्चाभ्याम्
अर्चेभ्यः
षष्ठी
अर्चस्य
अर्चयोः
अर्चानाम्
सप्तमी
अर्चे
अर्चयोः
अर्चेषु


अन्याः