अर्चिष् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चिः
अर्चिषी
अर्चींषि
सम्बोधन
अर्चिः
अर्चिषी
अर्चींषि
द्वितीया
अर्चिः
अर्चिषी
अर्चींषि
तृतीया
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
चतुर्थी
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
पञ्चमी
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
षष्ठी
अर्चिषः
अर्चिषोः
अर्चिषाम्
सप्तमी
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु
 
एक
द्वि
बहु
प्रथमा
अर्चिः
अर्चिषी
अर्चींषि
सम्बोधन
अर्चिः
अर्चिषी
अर्चींषि
द्वितीया
अर्चिः
अर्चिषी
अर्चींषि
तृतीया
अर्चिषा
अर्चिर्भ्याम्
अर्चिर्भिः
चतुर्थी
अर्चिषे
अर्चिर्भ्याम्
अर्चिर्भ्यः
पञ्चमी
अर्चिषः
अर्चिर्भ्याम्
अर्चिर्भ्यः
षष्ठी
अर्चिषः
अर्चिषोः
अर्चिषाम्
सप्तमी
अर्चिषि
अर्चिषोः
अर्चिःषु / अर्चिष्षु