अर्घ् + सन् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिष्यते
अर्जिघिष्येते
अर्जिघिष्यन्ते
मध्यम
अर्जिघिष्यसे
अर्जिघिष्येथे
अर्जिघिष्यध्वे
उत्तम
अर्जिघिष्ये
अर्जिघिष्यावहे
अर्जिघिष्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
अर्जिघिषाञ्चक्राते / अर्जिघिषांचक्राते / अर्जिघिषाम्बभूवाते / अर्जिघिषांबभूवाते / अर्जिघिषामासाते
अर्जिघिषाञ्चक्रिरे / अर्जिघिषांचक्रिरे / अर्जिघिषाम्बभूविरे / अर्जिघिषांबभूविरे / अर्जिघिषामासिरे
मध्यम
अर्जिघिषाञ्चकृषे / अर्जिघिषांचकृषे / अर्जिघिषाम्बभूविषे / अर्जिघिषांबभूविषे / अर्जिघिषामासिषे
अर्जिघिषाञ्चक्राथे / अर्जिघिषांचक्राथे / अर्जिघिषाम्बभूवाथे / अर्जिघिषांबभूवाथे / अर्जिघिषामासाथे
अर्जिघिषाञ्चकृढ्वे / अर्जिघिषांचकृढ्वे / अर्जिघिषाम्बभूविध्वे / अर्जिघिषांबभूविध्वे / अर्जिघिषाम्बभूविढ्वे / अर्जिघिषांबभूविढ्वे / अर्जिघिषामासिध्वे
उत्तम
अर्जिघिषाञ्चक्रे / अर्जिघिषांचक्रे / अर्जिघिषाम्बभूवे / अर्जिघिषांबभूवे / अर्जिघिषामाहे
अर्जिघिषाञ्चकृवहे / अर्जिघिषांचकृवहे / अर्जिघिषाम्बभूविवहे / अर्जिघिषांबभूविवहे / अर्जिघिषामासिवहे
अर्जिघिषाञ्चकृमहे / अर्जिघिषांचकृमहे / अर्जिघिषाम्बभूविमहे / अर्जिघिषांबभूविमहे / अर्जिघिषामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिषिता
अर्जिघिषितारौ
अर्जिघिषितारः
मध्यम
अर्जिघिषितासे
अर्जिघिषितासाथे
अर्जिघिषिताध्वे
उत्तम
अर्जिघिषिताहे
अर्जिघिषितास्वहे
अर्जिघिषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिषिष्यते
अर्जिघिषिष्येते
अर्जिघिषिष्यन्ते
मध्यम
अर्जिघिषिष्यसे
अर्जिघिषिष्येथे
अर्जिघिषिष्यध्वे
उत्तम
अर्जिघिषिष्ये
अर्जिघिषिष्यावहे
अर्जिघिषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिष्यताम्
अर्जिघिष्येताम्
अर्जिघिष्यन्ताम्
मध्यम
अर्जिघिष्यस्व
अर्जिघिष्येथाम्
अर्जिघिष्यध्वम्
उत्तम
अर्जिघिष्यै
अर्जिघिष्यावहै
अर्जिघिष्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्जिघिष्यत
आर्जिघिष्येताम्
आर्जिघिष्यन्त
मध्यम
आर्जिघिष्यथाः
आर्जिघिष्येथाम्
आर्जिघिष्यध्वम्
उत्तम
आर्जिघिष्ये
आर्जिघिष्यावहि
आर्जिघिष्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिष्येत
अर्जिघिष्येयाताम्
अर्जिघिष्येरन्
मध्यम
अर्जिघिष्येथाः
अर्जिघिष्येयाथाम्
अर्जिघिष्येध्वम्
उत्तम
अर्जिघिष्येय
अर्जिघिष्येवहि
अर्जिघिष्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्जिघिषिषीष्ट
अर्जिघिषिषीयास्ताम्
अर्जिघिषिषीरन्
मध्यम
अर्जिघिषिषीष्ठाः
अर्जिघिषिषीयास्थाम्
अर्जिघिषिषीध्वम्
उत्तम
अर्जिघिषिषीय
अर्जिघिषिषीवहि
अर्जिघिषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्जिघिषि
आर्जिघिषिषाताम्
आर्जिघिषिषत
मध्यम
आर्जिघिषिष्ठाः
आर्जिघिषिषाथाम्
आर्जिघिषिढ्वम्
उत्तम
आर्जिघिषिषि
आर्जिघिषिष्वहि
आर्जिघिषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्जिघिषिष्यत
आर्जिघिषिष्येताम्
आर्जिघिषिष्यन्त
मध्यम
आर्जिघिषिष्यथाः
आर्जिघिषिष्येथाम्
आर्जिघिषिष्यध्वम्
उत्तम
आर्जिघिषिष्ये
आर्जिघिषिष्यावहि
आर्जिघिषिष्यामहि