अर्घक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्घकः
अर्घकौ
अर्घकाः
सम्बोधन
अर्घक
अर्घकौ
अर्घकाः
द्वितीया
अर्घकम्
अर्घकौ
अर्घकान्
तृतीया
अर्घकेण
अर्घकाभ्याम्
अर्घकैः
चतुर्थी
अर्घकाय
अर्घकाभ्याम्
अर्घकेभ्यः
पञ्चमी
अर्घकात् / अर्घकाद्
अर्घकाभ्याम्
अर्घकेभ्यः
षष्ठी
अर्घकस्य
अर्घकयोः
अर्घकाणाम्
सप्तमी
अर्घके
अर्घकयोः
अर्घकेषु
 
एक
द्वि
बहु
प्रथमा
अर्घकः
अर्घकौ
अर्घकाः
सम्बोधन
अर्घक
अर्घकौ
अर्घकाः
द्वितीया
अर्घकम्
अर्घकौ
अर्घकान्
तृतीया
अर्घकेण
अर्घकाभ्याम्
अर्घकैः
चतुर्थी
अर्घकाय
अर्घकाभ्याम्
अर्घकेभ्यः
पञ्चमी
अर्घकात् / अर्घकाद्
अर्घकाभ्याम्
अर्घकेभ्यः
षष्ठी
अर्घकस्य
अर्घकयोः
अर्घकाणाम्
सप्तमी
अर्घके
अर्घकयोः
अर्घकेषु


अन्याः