अर्कीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्कीयः
अर्कीयौ
अर्कीयाः
सम्बोधन
अर्कीय
अर्कीयौ
अर्कीयाः
द्वितीया
अर्कीयम्
अर्कीयौ
अर्कीयान्
तृतीया
अर्कीयेण
अर्कीयाभ्याम्
अर्कीयैः
चतुर्थी
अर्कीयाय
अर्कीयाभ्याम्
अर्कीयेभ्यः
पञ्चमी
अर्कीयात् / अर्कीयाद्
अर्कीयाभ्याम्
अर्कीयेभ्यः
षष्ठी
अर्कीयस्य
अर्कीययोः
अर्कीयाणाम्
सप्तमी
अर्कीये
अर्कीययोः
अर्कीयेषु
 
एक
द्वि
बहु
प्रथमा
अर्कीयः
अर्कीयौ
अर्कीयाः
सम्बोधन
अर्कीय
अर्कीयौ
अर्कीयाः
द्वितीया
अर्कीयम्
अर्कीयौ
अर्कीयान्
तृतीया
अर्कीयेण
अर्कीयाभ्याम्
अर्कीयैः
चतुर्थी
अर्कीयाय
अर्कीयाभ्याम्
अर्कीयेभ्यः
पञ्चमी
अर्कीयात् / अर्कीयाद्
अर्कीयाभ्याम्
अर्कीयेभ्यः
षष्ठी
अर्कीयस्य
अर्कीययोः
अर्कीयाणाम्
सप्तमी
अर्कीये
अर्कीययोः
अर्कीयेषु


अन्याः