अभि + शुक् धातुरूपाणि - शुकँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशुक्यते
अभिशुक्येते
अभिशुक्यन्ते
मध्यम
अभिशुक्यसे
अभिशुक्येथे
अभिशुक्यध्वे
उत्तम
अभिशुक्ये
अभिशुक्यावहे
अभिशुक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशुशुके
अभिशुशुकाते
अभिशुशुकिरे
मध्यम
अभिशुशुकिषे
अभिशुशुकाथे
अभिशुशुकिध्वे
उत्तम
अभिशुशुके
अभिशुशुकिवहे
अभिशुशुकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशोकिता
अभिशोकितारौ
अभिशोकितारः
मध्यम
अभिशोकितासे
अभिशोकितासाथे
अभिशोकिताध्वे
उत्तम
अभिशोकिताहे
अभिशोकितास्वहे
अभिशोकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशोकिष्यते
अभिशोकिष्येते
अभिशोकिष्यन्ते
मध्यम
अभिशोकिष्यसे
अभिशोकिष्येथे
अभिशोकिष्यध्वे
उत्तम
अभिशोकिष्ये
अभिशोकिष्यावहे
अभिशोकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशुक्यताम्
अभिशुक्येताम्
अभिशुक्यन्ताम्
मध्यम
अभिशुक्यस्व
अभिशुक्येथाम्
अभिशुक्यध्वम्
उत्तम
अभिशुक्यै
अभिशुक्यावहै
अभिशुक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यशुक्यत
अभ्यशुक्येताम्
अभ्यशुक्यन्त
मध्यम
अभ्यशुक्यथाः
अभ्यशुक्येथाम्
अभ्यशुक्यध्वम्
उत्तम
अभ्यशुक्ये
अभ्यशुक्यावहि
अभ्यशुक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशुक्येत
अभिशुक्येयाताम्
अभिशुक्येरन्
मध्यम
अभिशुक्येथाः
अभिशुक्येयाथाम्
अभिशुक्येध्वम्
उत्तम
अभिशुक्येय
अभिशुक्येवहि
अभिशुक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिशोकिषीष्ट
अभिशोकिषीयास्ताम्
अभिशोकिषीरन्
मध्यम
अभिशोकिषीष्ठाः
अभिशोकिषीयास्थाम्
अभिशोकिषीध्वम्
उत्तम
अभिशोकिषीय
अभिशोकिषीवहि
अभिशोकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यशोकि
अभ्यशोकिषाताम्
अभ्यशोकिषत
मध्यम
अभ्यशोकिष्ठाः
अभ्यशोकिषाथाम्
अभ्यशोकिढ्वम्
उत्तम
अभ्यशोकिषि
अभ्यशोकिष्वहि
अभ्यशोकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यशोकिष्यत
अभ्यशोकिष्येताम्
अभ्यशोकिष्यन्त
मध्यम
अभ्यशोकिष्यथाः
अभ्यशोकिष्येथाम्
अभ्यशोकिष्यध्वम्
उत्तम
अभ्यशोकिष्ये
अभ्यशोकिष्यावहि
अभ्यशोकिष्यामहि