अभि + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्ख्यते
अभिमुङ्ख्येते
अभिमुङ्ख्यन्ते
मध्यम
अभिमुङ्ख्यसे
अभिमुङ्ख्येथे
अभिमुङ्ख्यध्वे
उत्तम
अभिमुङ्ख्ये
अभिमुङ्ख्यावहे
अभिमुङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुमुङ्खे
अभिमुमुङ्खाते
अभिमुमुङ्खिरे
मध्यम
अभिमुमुङ्खिषे
अभिमुमुङ्खाथे
अभिमुमुङ्खिध्वे
उत्तम
अभिमुमुङ्खे
अभिमुमुङ्खिवहे
अभिमुमुङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्खिता
अभिमुङ्खितारौ
अभिमुङ्खितारः
मध्यम
अभिमुङ्खितासे
अभिमुङ्खितासाथे
अभिमुङ्खिताध्वे
उत्तम
अभिमुङ्खिताहे
अभिमुङ्खितास्वहे
अभिमुङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्खिष्यते
अभिमुङ्खिष्येते
अभिमुङ्खिष्यन्ते
मध्यम
अभिमुङ्खिष्यसे
अभिमुङ्खिष्येथे
अभिमुङ्खिष्यध्वे
उत्तम
अभिमुङ्खिष्ये
अभिमुङ्खिष्यावहे
अभिमुङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्ख्यताम्
अभिमुङ्ख्येताम्
अभिमुङ्ख्यन्ताम्
मध्यम
अभिमुङ्ख्यस्व
अभिमुङ्ख्येथाम्
अभिमुङ्ख्यध्वम्
उत्तम
अभिमुङ्ख्यै
अभिमुङ्ख्यावहै
अभिमुङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यमुङ्ख्यत
अभ्यमुङ्ख्येताम्
अभ्यमुङ्ख्यन्त
मध्यम
अभ्यमुङ्ख्यथाः
अभ्यमुङ्ख्येथाम्
अभ्यमुङ्ख्यध्वम्
उत्तम
अभ्यमुङ्ख्ये
अभ्यमुङ्ख्यावहि
अभ्यमुङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्ख्येत
अभिमुङ्ख्येयाताम्
अभिमुङ्ख्येरन्
मध्यम
अभिमुङ्ख्येथाः
अभिमुङ्ख्येयाथाम्
अभिमुङ्ख्येध्वम्
उत्तम
अभिमुङ्ख्येय
अभिमुङ्ख्येवहि
अभिमुङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिमुङ्खिषीष्ट
अभिमुङ्खिषीयास्ताम्
अभिमुङ्खिषीरन्
मध्यम
अभिमुङ्खिषीष्ठाः
अभिमुङ्खिषीयास्थाम्
अभिमुङ्खिषीध्वम्
उत्तम
अभिमुङ्खिषीय
अभिमुङ्खिषीवहि
अभिमुङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यमुङ्खि
अभ्यमुङ्खिषाताम्
अभ्यमुङ्खिषत
मध्यम
अभ्यमुङ्खिष्ठाः
अभ्यमुङ्खिषाथाम्
अभ्यमुङ्खिढ्वम्
उत्तम
अभ्यमुङ्खिषि
अभ्यमुङ्खिष्वहि
अभ्यमुङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यमुङ्खिष्यत
अभ्यमुङ्खिष्येताम्
अभ्यमुङ्खिष्यन्त
मध्यम
अभ्यमुङ्खिष्यथाः
अभ्यमुङ्खिष्येथाम्
अभ्यमुङ्खिष्यध्वम्
उत्तम
अभ्यमुङ्खिष्ये
अभ्यमुङ्खिष्यावहि
अभ्यमुङ्खिष्यामहि