अभि + त्वङ्ग् धातुरूपाणि - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्ग्यते
अभित्वङ्ग्येते
अभित्वङ्ग्यन्ते
मध्यम
अभित्वङ्ग्यसे
अभित्वङ्ग्येथे
अभित्वङ्ग्यध्वे
उत्तम
अभित्वङ्ग्ये
अभित्वङ्ग्यावहे
अभित्वङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभितत्वङ्गे
अभितत्वङ्गाते
अभितत्वङ्गिरे
मध्यम
अभितत्वङ्गिषे
अभितत्वङ्गाथे
अभितत्वङ्गिध्वे
उत्तम
अभितत्वङ्गे
अभितत्वङ्गिवहे
अभितत्वङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्गिता
अभित्वङ्गितारौ
अभित्वङ्गितारः
मध्यम
अभित्वङ्गितासे
अभित्वङ्गितासाथे
अभित्वङ्गिताध्वे
उत्तम
अभित्वङ्गिताहे
अभित्वङ्गितास्वहे
अभित्वङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्गिष्यते
अभित्वङ्गिष्येते
अभित्वङ्गिष्यन्ते
मध्यम
अभित्वङ्गिष्यसे
अभित्वङ्गिष्येथे
अभित्वङ्गिष्यध्वे
उत्तम
अभित्वङ्गिष्ये
अभित्वङ्गिष्यावहे
अभित्वङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्ग्यताम्
अभित्वङ्ग्येताम्
अभित्वङ्ग्यन्ताम्
मध्यम
अभित्वङ्ग्यस्व
अभित्वङ्ग्येथाम्
अभित्वङ्ग्यध्वम्
उत्तम
अभित्वङ्ग्यै
अभित्वङ्ग्यावहै
अभित्वङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्वङ्ग्यत
अभ्यत्वङ्ग्येताम्
अभ्यत्वङ्ग्यन्त
मध्यम
अभ्यत्वङ्ग्यथाः
अभ्यत्वङ्ग्येथाम्
अभ्यत्वङ्ग्यध्वम्
उत्तम
अभ्यत्वङ्ग्ये
अभ्यत्वङ्ग्यावहि
अभ्यत्वङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्ग्येत
अभित्वङ्ग्येयाताम्
अभित्वङ्ग्येरन्
मध्यम
अभित्वङ्ग्येथाः
अभित्वङ्ग्येयाथाम्
अभित्वङ्ग्येध्वम्
उत्तम
अभित्वङ्ग्येय
अभित्वङ्ग्येवहि
अभित्वङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्वङ्गिषीष्ट
अभित्वङ्गिषीयास्ताम्
अभित्वङ्गिषीरन्
मध्यम
अभित्वङ्गिषीष्ठाः
अभित्वङ्गिषीयास्थाम्
अभित्वङ्गिषीध्वम्
उत्तम
अभित्वङ्गिषीय
अभित्वङ्गिषीवहि
अभित्वङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्वङ्गि
अभ्यत्वङ्गिषाताम्
अभ्यत्वङ्गिषत
मध्यम
अभ्यत्वङ्गिष्ठाः
अभ्यत्वङ्गिषाथाम्
अभ्यत्वङ्गिढ्वम्
उत्तम
अभ्यत्वङ्गिषि
अभ्यत्वङ्गिष्वहि
अभ्यत्वङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्वङ्गिष्यत
अभ्यत्वङ्गिष्येताम्
अभ्यत्वङ्गिष्यन्त
मध्यम
अभ्यत्वङ्गिष्यथाः
अभ्यत्वङ्गिष्येथाम्
अभ्यत्वङ्गिष्यध्वम्
उत्तम
अभ्यत्वङ्गिष्ये
अभ्यत्वङ्गिष्यावहि
अभ्यत्वङ्गिष्यामहि