अभि + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्द्यते
अभित्रन्द्येते
अभित्रन्द्यन्ते
मध्यम
अभित्रन्द्यसे
अभित्रन्द्येथे
अभित्रन्द्यध्वे
उत्तम
अभित्रन्द्ये
अभित्रन्द्यावहे
अभित्रन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभितत्रन्दे
अभितत्रन्दाते
अभितत्रन्दिरे
मध्यम
अभितत्रन्दिषे
अभितत्रन्दाथे
अभितत्रन्दिध्वे
उत्तम
अभितत्रन्दे
अभितत्रन्दिवहे
अभितत्रन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्दिता
अभित्रन्दितारौ
अभित्रन्दितारः
मध्यम
अभित्रन्दितासे
अभित्रन्दितासाथे
अभित्रन्दिताध्वे
उत्तम
अभित्रन्दिताहे
अभित्रन्दितास्वहे
अभित्रन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्दिष्यते
अभित्रन्दिष्येते
अभित्रन्दिष्यन्ते
मध्यम
अभित्रन्दिष्यसे
अभित्रन्दिष्येथे
अभित्रन्दिष्यध्वे
उत्तम
अभित्रन्दिष्ये
अभित्रन्दिष्यावहे
अभित्रन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्द्यताम्
अभित्रन्द्येताम्
अभित्रन्द्यन्ताम्
मध्यम
अभित्रन्द्यस्व
अभित्रन्द्येथाम्
अभित्रन्द्यध्वम्
उत्तम
अभित्रन्द्यै
अभित्रन्द्यावहै
अभित्रन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्रन्द्यत
अभ्यत्रन्द्येताम्
अभ्यत्रन्द्यन्त
मध्यम
अभ्यत्रन्द्यथाः
अभ्यत्रन्द्येथाम्
अभ्यत्रन्द्यध्वम्
उत्तम
अभ्यत्रन्द्ये
अभ्यत्रन्द्यावहि
अभ्यत्रन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्द्येत
अभित्रन्द्येयाताम्
अभित्रन्द्येरन्
मध्यम
अभित्रन्द्येथाः
अभित्रन्द्येयाथाम्
अभित्रन्द्येध्वम्
उत्तम
अभित्रन्द्येय
अभित्रन्द्येवहि
अभित्रन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रन्दिषीष्ट
अभित्रन्दिषीयास्ताम्
अभित्रन्दिषीरन्
मध्यम
अभित्रन्दिषीष्ठाः
अभित्रन्दिषीयास्थाम्
अभित्रन्दिषीध्वम्
उत्तम
अभित्रन्दिषीय
अभित्रन्दिषीवहि
अभित्रन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्रन्दि
अभ्यत्रन्दिषाताम्
अभ्यत्रन्दिषत
मध्यम
अभ्यत्रन्दिष्ठाः
अभ्यत्रन्दिषाथाम्
अभ्यत्रन्दिढ्वम्
उत्तम
अभ्यत्रन्दिषि
अभ्यत्रन्दिष्वहि
अभ्यत्रन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्रन्दिष्यत
अभ्यत्रन्दिष्येताम्
अभ्यत्रन्दिष्यन्त
मध्यम
अभ्यत्रन्दिष्यथाः
अभ्यत्रन्दिष्येथाम्
अभ्यत्रन्दिष्यध्वम्
उत्तम
अभ्यत्रन्दिष्ये
अभ्यत्रन्दिष्यावहि
अभ्यत्रन्दिष्यामहि