अभि + त्रख् धातुरूपाणि - त्रखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रख्यते
अभित्रख्येते
अभित्रख्यन्ते
मध्यम
अभित्रख्यसे
अभित्रख्येथे
अभित्रख्यध्वे
उत्तम
अभित्रख्ये
अभित्रख्यावहे
अभित्रख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभितत्रखे
अभितत्रखाते
अभितत्रखिरे
मध्यम
अभितत्रखिषे
अभितत्रखाथे
अभितत्रखिध्वे
उत्तम
अभितत्रखे
अभितत्रखिवहे
अभितत्रखिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रखिता
अभित्रखितारौ
अभित्रखितारः
मध्यम
अभित्रखितासे
अभित्रखितासाथे
अभित्रखिताध्वे
उत्तम
अभित्रखिताहे
अभित्रखितास्वहे
अभित्रखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रखिष्यते
अभित्रखिष्येते
अभित्रखिष्यन्ते
मध्यम
अभित्रखिष्यसे
अभित्रखिष्येथे
अभित्रखिष्यध्वे
उत्तम
अभित्रखिष्ये
अभित्रखिष्यावहे
अभित्रखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रख्यताम्
अभित्रख्येताम्
अभित्रख्यन्ताम्
मध्यम
अभित्रख्यस्व
अभित्रख्येथाम्
अभित्रख्यध्वम्
उत्तम
अभित्रख्यै
अभित्रख्यावहै
अभित्रख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्रख्यत
अभ्यत्रख्येताम्
अभ्यत्रख्यन्त
मध्यम
अभ्यत्रख्यथाः
अभ्यत्रख्येथाम्
अभ्यत्रख्यध्वम्
उत्तम
अभ्यत्रख्ये
अभ्यत्रख्यावहि
अभ्यत्रख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रख्येत
अभित्रख्येयाताम्
अभित्रख्येरन्
मध्यम
अभित्रख्येथाः
अभित्रख्येयाथाम्
अभित्रख्येध्वम्
उत्तम
अभित्रख्येय
अभित्रख्येवहि
अभित्रख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभित्रखिषीष्ट
अभित्रखिषीयास्ताम्
अभित्रखिषीरन्
मध्यम
अभित्रखिषीष्ठाः
अभित्रखिषीयास्थाम्
अभित्रखिषीध्वम्
उत्तम
अभित्रखिषीय
अभित्रखिषीवहि
अभित्रखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्राखि
अभ्यत्रखिषाताम्
अभ्यत्रखिषत
मध्यम
अभ्यत्रखिष्ठाः
अभ्यत्रखिषाथाम्
अभ्यत्रखिढ्वम्
उत्तम
अभ्यत्रखिषि
अभ्यत्रखिष्वहि
अभ्यत्रखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यत्रखिष्यत
अभ्यत्रखिष्येताम्
अभ्यत्रखिष्यन्त
मध्यम
अभ्यत्रखिष्यथाः
अभ्यत्रखिष्येथाम्
अभ्यत्रखिष्यध्वम्
उत्तम
अभ्यत्रखिष्ये
अभ्यत्रखिष्यावहि
अभ्यत्रखिष्यामहि