अभि + टीक् धातुरूपाणि - टीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटीक्यते
अभिटीक्येते
अभिटीक्यन्ते
मध्यम
अभिटीक्यसे
अभिटीक्येथे
अभिटीक्यध्वे
उत्तम
अभिटीक्ये
अभिटीक्यावहे
अभिटीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटिटीके
अभिटिटीकाते
अभिटिटीकिरे
मध्यम
अभिटिटीकिषे
अभिटिटीकाथे
अभिटिटीकिध्वे
उत्तम
अभिटिटीके
अभिटिटीकिवहे
अभिटिटीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटीकिता
अभिटीकितारौ
अभिटीकितारः
मध्यम
अभिटीकितासे
अभिटीकितासाथे
अभिटीकिताध्वे
उत्तम
अभिटीकिताहे
अभिटीकितास्वहे
अभिटीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटीकिष्यते
अभिटीकिष्येते
अभिटीकिष्यन्ते
मध्यम
अभिटीकिष्यसे
अभिटीकिष्येथे
अभिटीकिष्यध्वे
उत्तम
अभिटीकिष्ये
अभिटीकिष्यावहे
अभिटीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटीक्यताम्
अभिटीक्येताम्
अभिटीक्यन्ताम्
मध्यम
अभिटीक्यस्व
अभिटीक्येथाम्
अभिटीक्यध्वम्
उत्तम
अभिटीक्यै
अभिटीक्यावहै
अभिटीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यटीक्यत
अभ्यटीक्येताम्
अभ्यटीक्यन्त
मध्यम
अभ्यटीक्यथाः
अभ्यटीक्येथाम्
अभ्यटीक्यध्वम्
उत्तम
अभ्यटीक्ये
अभ्यटीक्यावहि
अभ्यटीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटीक्येत
अभिटीक्येयाताम्
अभिटीक्येरन्
मध्यम
अभिटीक्येथाः
अभिटीक्येयाथाम्
अभिटीक्येध्वम्
उत्तम
अभिटीक्येय
अभिटीक्येवहि
अभिटीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटीकिषीष्ट
अभिटीकिषीयास्ताम्
अभिटीकिषीरन्
मध्यम
अभिटीकिषीष्ठाः
अभिटीकिषीयास्थाम्
अभिटीकिषीध्वम्
उत्तम
अभिटीकिषीय
अभिटीकिषीवहि
अभिटीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यटीकि
अभ्यटीकिषाताम्
अभ्यटीकिषत
मध्यम
अभ्यटीकिष्ठाः
अभ्यटीकिषाथाम्
अभ्यटीकिढ्वम्
उत्तम
अभ्यटीकिषि
अभ्यटीकिष्वहि
अभ्यटीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यटीकिष्यत
अभ्यटीकिष्येताम्
अभ्यटीकिष्यन्त
मध्यम
अभ्यटीकिष्यथाः
अभ्यटीकिष्येथाम्
अभ्यटीकिष्यध्वम्
उत्तम
अभ्यटीकिष्ये
अभ्यटीकिष्यावहि
अभ्यटीकिष्यामहि