अभि + टिक् धातुरूपाणि - टिकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटिक्यते
अभिटिक्येते
अभिटिक्यन्ते
मध्यम
अभिटिक्यसे
अभिटिक्येथे
अभिटिक्यध्वे
उत्तम
अभिटिक्ये
अभिटिक्यावहे
अभिटिक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटिटिके
अभिटिटिकाते
अभिटिटिकिरे
मध्यम
अभिटिटिकिषे
अभिटिटिकाथे
अभिटिटिकिध्वे
उत्तम
अभिटिटिके
अभिटिटिकिवहे
अभिटिटिकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटेकिता
अभिटेकितारौ
अभिटेकितारः
मध्यम
अभिटेकितासे
अभिटेकितासाथे
अभिटेकिताध्वे
उत्तम
अभिटेकिताहे
अभिटेकितास्वहे
अभिटेकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटेकिष्यते
अभिटेकिष्येते
अभिटेकिष्यन्ते
मध्यम
अभिटेकिष्यसे
अभिटेकिष्येथे
अभिटेकिष्यध्वे
उत्तम
अभिटेकिष्ये
अभिटेकिष्यावहे
अभिटेकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटिक्यताम्
अभिटिक्येताम्
अभिटिक्यन्ताम्
मध्यम
अभिटिक्यस्व
अभिटिक्येथाम्
अभिटिक्यध्वम्
उत्तम
अभिटिक्यै
अभिटिक्यावहै
अभिटिक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यटिक्यत
अभ्यटिक्येताम्
अभ्यटिक्यन्त
मध्यम
अभ्यटिक्यथाः
अभ्यटिक्येथाम्
अभ्यटिक्यध्वम्
उत्तम
अभ्यटिक्ये
अभ्यटिक्यावहि
अभ्यटिक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटिक्येत
अभिटिक्येयाताम्
अभिटिक्येरन्
मध्यम
अभिटिक्येथाः
अभिटिक्येयाथाम्
अभिटिक्येध्वम्
उत्तम
अभिटिक्येय
अभिटिक्येवहि
अभिटिक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिटेकिषीष्ट
अभिटेकिषीयास्ताम्
अभिटेकिषीरन्
मध्यम
अभिटेकिषीष्ठाः
अभिटेकिषीयास्थाम्
अभिटेकिषीध्वम्
उत्तम
अभिटेकिषीय
अभिटेकिषीवहि
अभिटेकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यटेकि
अभ्यटेकिषाताम्
अभ्यटेकिषत
मध्यम
अभ्यटेकिष्ठाः
अभ्यटेकिषाथाम्
अभ्यटेकिढ्वम्
उत्तम
अभ्यटेकिषि
अभ्यटेकिष्वहि
अभ्यटेकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यटेकिष्यत
अभ्यटेकिष्येताम्
अभ्यटेकिष्यन्त
मध्यम
अभ्यटेकिष्यथाः
अभ्यटेकिष्येथाम्
अभ्यटेकिष्यध्वम्
उत्तम
अभ्यटेकिष्ये
अभ्यटेकिष्यावहि
अभ्यटेकिष्यामहि