अभि + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्द्यते
अभिक्लिन्द्येते
अभिक्लिन्द्यन्ते
मध्यम
अभिक्लिन्द्यसे
अभिक्लिन्द्येथे
अभिक्लिन्द्यध्वे
उत्तम
अभिक्लिन्द्ये
अभिक्लिन्द्यावहे
अभिक्लिन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिचिक्लिन्दे
अभिचिक्लिन्दाते
अभिचिक्लिन्दिरे
मध्यम
अभिचिक्लिन्दिषे
अभिचिक्लिन्दाथे
अभिचिक्लिन्दिध्वे
उत्तम
अभिचिक्लिन्दे
अभिचिक्लिन्दिवहे
अभिचिक्लिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दिता
अभिक्लिन्दितारौ
अभिक्लिन्दितारः
मध्यम
अभिक्लिन्दितासे
अभिक्लिन्दितासाथे
अभिक्लिन्दिताध्वे
उत्तम
अभिक्लिन्दिताहे
अभिक्लिन्दितास्वहे
अभिक्लिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दिष्यते
अभिक्लिन्दिष्येते
अभिक्लिन्दिष्यन्ते
मध्यम
अभिक्लिन्दिष्यसे
अभिक्लिन्दिष्येथे
अभिक्लिन्दिष्यध्वे
उत्तम
अभिक्लिन्दिष्ये
अभिक्लिन्दिष्यावहे
अभिक्लिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्द्यताम्
अभिक्लिन्द्येताम्
अभिक्लिन्द्यन्ताम्
मध्यम
अभिक्लिन्द्यस्व
अभिक्लिन्द्येथाम्
अभिक्लिन्द्यध्वम्
उत्तम
अभिक्लिन्द्यै
अभिक्लिन्द्यावहै
अभिक्लिन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यक्लिन्द्यत
अभ्यक्लिन्द्येताम्
अभ्यक्लिन्द्यन्त
मध्यम
अभ्यक्लिन्द्यथाः
अभ्यक्लिन्द्येथाम्
अभ्यक्लिन्द्यध्वम्
उत्तम
अभ्यक्लिन्द्ये
अभ्यक्लिन्द्यावहि
अभ्यक्लिन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्द्येत
अभिक्लिन्द्येयाताम्
अभिक्लिन्द्येरन्
मध्यम
अभिक्लिन्द्येथाः
अभिक्लिन्द्येयाथाम्
अभिक्लिन्द्येध्वम्
उत्तम
अभिक्लिन्द्येय
अभिक्लिन्द्येवहि
अभिक्लिन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभिक्लिन्दिषीष्ट
अभिक्लिन्दिषीयास्ताम्
अभिक्लिन्दिषीरन्
मध्यम
अभिक्लिन्दिषीष्ठाः
अभिक्लिन्दिषीयास्थाम्
अभिक्लिन्दिषीध्वम्
उत्तम
अभिक्लिन्दिषीय
अभिक्लिन्दिषीवहि
अभिक्लिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यक्लिन्दि
अभ्यक्लिन्दिषाताम्
अभ्यक्लिन्दिषत
मध्यम
अभ्यक्लिन्दिष्ठाः
अभ्यक्लिन्दिषाथाम्
अभ्यक्लिन्दिढ्वम्
उत्तम
अभ्यक्लिन्दिषि
अभ्यक्लिन्दिष्वहि
अभ्यक्लिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यक्लिन्दिष्यत
अभ्यक्लिन्दिष्येताम्
अभ्यक्लिन्दिष्यन्त
मध्यम
अभ्यक्लिन्दिष्यथाः
अभ्यक्लिन्दिष्येथाम्
अभ्यक्लिन्दिष्यध्वम्
उत्तम
अभ्यक्लिन्दिष्ये
अभ्यक्लिन्दिष्यावहि
अभ्यक्लिन्दिष्यामहि