अभि + अन्त् धातुरूपाणि - अतिँ बन्धने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यन्त्यते
अभ्यन्त्येते
अभ्यन्त्यन्ते
मध्यम
अभ्यन्त्यसे
अभ्यन्त्येथे
अभ्यन्त्यध्वे
उत्तम
अभ्यन्त्ये
अभ्यन्त्यावहे
अभ्यन्त्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यानन्ते
अभ्यानन्ताते
अभ्यानन्तिरे
मध्यम
अभ्यानन्तिषे
अभ्यानन्ताथे
अभ्यानन्तिध्वे
उत्तम
अभ्यानन्ते
अभ्यानन्तिवहे
अभ्यानन्तिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यन्तिता
अभ्यन्तितारौ
अभ्यन्तितारः
मध्यम
अभ्यन्तितासे
अभ्यन्तितासाथे
अभ्यन्तिताध्वे
उत्तम
अभ्यन्तिताहे
अभ्यन्तितास्वहे
अभ्यन्तितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यन्तिष्यते
अभ्यन्तिष्येते
अभ्यन्तिष्यन्ते
मध्यम
अभ्यन्तिष्यसे
अभ्यन्तिष्येथे
अभ्यन्तिष्यध्वे
उत्तम
अभ्यन्तिष्ये
अभ्यन्तिष्यावहे
अभ्यन्तिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यन्त्यताम्
अभ्यन्त्येताम्
अभ्यन्त्यन्ताम्
मध्यम
अभ्यन्त्यस्व
अभ्यन्त्येथाम्
अभ्यन्त्यध्वम्
उत्तम
अभ्यन्त्यै
अभ्यन्त्यावहै
अभ्यन्त्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यान्त्यत
अभ्यान्त्येताम्
अभ्यान्त्यन्त
मध्यम
अभ्यान्त्यथाः
अभ्यान्त्येथाम्
अभ्यान्त्यध्वम्
उत्तम
अभ्यान्त्ये
अभ्यान्त्यावहि
अभ्यान्त्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यन्त्येत
अभ्यन्त्येयाताम्
अभ्यन्त्येरन्
मध्यम
अभ्यन्त्येथाः
अभ्यन्त्येयाथाम्
अभ्यन्त्येध्वम्
उत्तम
अभ्यन्त्येय
अभ्यन्त्येवहि
अभ्यन्त्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यन्तिषीष्ट
अभ्यन्तिषीयास्ताम्
अभ्यन्तिषीरन्
मध्यम
अभ्यन्तिषीष्ठाः
अभ्यन्तिषीयास्थाम्
अभ्यन्तिषीध्वम्
उत्तम
अभ्यन्तिषीय
अभ्यन्तिषीवहि
अभ्यन्तिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यान्ति
अभ्यान्तिषाताम्
अभ्यान्तिषत
मध्यम
अभ्यान्तिष्ठाः
अभ्यान्तिषाथाम्
अभ्यान्तिढ्वम्
उत्तम
अभ्यान्तिषि
अभ्यान्तिष्वहि
अभ्यान्तिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अभ्यान्तिष्यत
अभ्यान्तिष्येताम्
अभ्यान्तिष्यन्त
मध्यम
अभ्यान्तिष्यथाः
अभ्यान्तिष्येथाम्
अभ्यान्तिष्यध्वम्
उत्तम
अभ्यान्तिष्ये
अभ्यान्तिष्यावहि
अभ्यान्तिष्यामहि