अभिषेक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिषेकः
अभिषेकौ
अभिषेकाः
सम्बोधन
अभिषेक
अभिषेकौ
अभिषेकाः
द्वितीया
अभिषेकम्
अभिषेकौ
अभिषेकान्
तृतीया
अभिषेकेण
अभिषेकाभ्याम्
अभिषेकैः
चतुर्थी
अभिषेकाय
अभिषेकाभ्याम्
अभिषेकेभ्यः
पञ्चमी
अभिषेकात् / अभिषेकाद्
अभिषेकाभ्याम्
अभिषेकेभ्यः
षष्ठी
अभिषेकस्य
अभिषेकयोः
अभिषेकाणाम्
सप्तमी
अभिषेके
अभिषेकयोः
अभिषेकेषु
 
एक
द्वि
बहु
प्रथमा
अभिषेकः
अभिषेकौ
अभिषेकाः
सम्बोधन
अभिषेक
अभिषेकौ
अभिषेकाः
द्वितीया
अभिषेकम्
अभिषेकौ
अभिषेकान्
तृतीया
अभिषेकेण
अभिषेकाभ्याम्
अभिषेकैः
चतुर्थी
अभिषेकाय
अभिषेकाभ्याम्
अभिषेकेभ्यः
पञ्चमी
अभिषेकात् / अभिषेकाद्
अभिषेकाभ्याम्
अभिषेकेभ्यः
षष्ठी
अभिषेकस्य
अभिषेकयोः
अभिषेकाणाम्
सप्तमी
अभिषेके
अभिषेकयोः
अभिषेकेषु