अभिलाष शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिलाषः
अभिलाषौ
अभिलाषाः
सम्बोधन
अभिलाष
अभिलाषौ
अभिलाषाः
द्वितीया
अभिलाषम्
अभिलाषौ
अभिलाषान्
तृतीया
अभिलाषेण
अभिलाषाभ्याम्
अभिलाषैः
चतुर्थी
अभिलाषाय
अभिलाषाभ्याम्
अभिलाषेभ्यः
पञ्चमी
अभिलाषात् / अभिलाषाद्
अभिलाषाभ्याम्
अभिलाषेभ्यः
षष्ठी
अभिलाषस्य
अभिलाषयोः
अभिलाषाणाम्
सप्तमी
अभिलाषे
अभिलाषयोः
अभिलाषेषु
 
एक
द्वि
बहु
प्रथमा
अभिलाषः
अभिलाषौ
अभिलाषाः
सम्बोधन
अभिलाष
अभिलाषौ
अभिलाषाः
द्वितीया
अभिलाषम्
अभिलाषौ
अभिलाषान्
तृतीया
अभिलाषेण
अभिलाषाभ्याम्
अभिलाषैः
चतुर्थी
अभिलाषाय
अभिलाषाभ्याम्
अभिलाषेभ्यः
पञ्चमी
अभिलाषात् / अभिलाषाद्
अभिलाषाभ्याम्
अभिलाषेभ्यः
षष्ठी
अभिलाषस्य
अभिलाषयोः
अभिलाषाणाम्
सप्तमी
अभिलाषे
अभिलाषयोः
अभिलाषेषु


अन्याः