अभिरूपत्व शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभिरूपत्वम्
अभिरूपत्वे
अभिरूपत्वानि
सम्बोधन
अभिरूपत्व
अभिरूपत्वे
अभिरूपत्वानि
द्वितीया
अभिरूपत्वम्
अभिरूपत्वे
अभिरूपत्वानि
तृतीया
अभिरूपत्वेन
अभिरूपत्वाभ्याम्
अभिरूपत्वैः
चतुर्थी
अभिरूपत्वाय
अभिरूपत्वाभ्याम्
अभिरूपत्वेभ्यः
पञ्चमी
अभिरूपत्वात् / अभिरूपत्वाद्
अभिरूपत्वाभ्याम्
अभिरूपत्वेभ्यः
षष्ठी
अभिरूपत्वस्य
अभिरूपत्वयोः
अभिरूपत्वानाम्
सप्तमी
अभिरूपत्वे
अभिरूपत्वयोः
अभिरूपत्वेषु
 
एक
द्वि
बहु
प्रथमा
अभिरूपत्वम्
अभिरूपत्वे
अभिरूपत्वानि
सम्बोधन
अभिरूपत्व
अभिरूपत्वे
अभिरूपत्वानि
द्वितीया
अभिरूपत्वम्
अभिरूपत्वे
अभिरूपत्वानि
तृतीया
अभिरूपत्वेन
अभिरूपत्वाभ्याम्
अभिरूपत्वैः
चतुर्थी
अभिरूपत्वाय
अभिरूपत्वाभ्याम्
अभिरूपत्वेभ्यः
पञ्चमी
अभिरूपत्वात् / अभिरूपत्वाद्
अभिरूपत्वाभ्याम्
अभिरूपत्वेभ्यः
षष्ठी
अभिरूपत्वस्य
अभिरूपत्वयोः
अभिरूपत्वानाम्
सप्तमी
अभिरूपत्वे
अभिरूपत्वयोः
अभिरूपत्वेषु