अबान्धव शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अबान्धवः
अबान्धवौ
अबान्धवाः
सम्बोधन
अबान्धव
अबान्धवौ
अबान्धवाः
द्वितीया
अबान्धवम्
अबान्धवौ
अबान्धवान्
तृतीया
अबान्धवेन
अबान्धवाभ्याम्
अबान्धवैः
चतुर्थी
अबान्धवाय
अबान्धवाभ्याम्
अबान्धवेभ्यः
पञ्चमी
अबान्धवात् / अबान्धवाद्
अबान्धवाभ्याम्
अबान्धवेभ्यः
षष्ठी
अबान्धवस्य
अबान्धवयोः
अबान्धवानाम्
सप्तमी
अबान्धवे
अबान्धवयोः
अबान्धवेषु
 
एक
द्वि
बहु
प्रथमा
अबान्धवः
अबान्धवौ
अबान्धवाः
सम्बोधन
अबान्धव
अबान्धवौ
अबान्धवाः
द्वितीया
अबान्धवम्
अबान्धवौ
अबान्धवान्
तृतीया
अबान्धवेन
अबान्धवाभ्याम्
अबान्धवैः
चतुर्थी
अबान्धवाय
अबान्धवाभ्याम्
अबान्धवेभ्यः
पञ्चमी
अबान्धवात् / अबान्धवाद्
अबान्धवाभ्याम्
अबान्धवेभ्यः
षष्ठी
अबान्धवस्य
अबान्धवयोः
अबान्धवानाम्
सप्तमी
अबान्धवे
अबान्धवयोः
अबान्धवेषु


अन्याः