अप + ह्लाद् धातुरूपाणि - ह्लादीँ अव्यक्ते शब्दे सुखे च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपह्लाद्यते
अपह्लाद्येते
अपह्लाद्यन्ते
मध्यम
अपह्लाद्यसे
अपह्लाद्येथे
अपह्लाद्यध्वे
उत्तम
अपह्लाद्ये
अपह्लाद्यावहे
अपह्लाद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपजह्लादे
अपजह्लादाते
अपजह्लादिरे
मध्यम
अपजह्लादिषे
अपजह्लादाथे
अपजह्लादिध्वे
उत्तम
अपजह्लादे
अपजह्लादिवहे
अपजह्लादिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपह्लादिता
अपह्लादितारौ
अपह्लादितारः
मध्यम
अपह्लादितासे
अपह्लादितासाथे
अपह्लादिताध्वे
उत्तम
अपह्लादिताहे
अपह्लादितास्वहे
अपह्लादितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपह्लादिष्यते
अपह्लादिष्येते
अपह्लादिष्यन्ते
मध्यम
अपह्लादिष्यसे
अपह्लादिष्येथे
अपह्लादिष्यध्वे
उत्तम
अपह्लादिष्ये
अपह्लादिष्यावहे
अपह्लादिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपह्लाद्यताम्
अपह्लाद्येताम्
अपह्लाद्यन्ताम्
मध्यम
अपह्लाद्यस्व
अपह्लाद्येथाम्
अपह्लाद्यध्वम्
उत्तम
अपह्लाद्यै
अपह्लाद्यावहै
अपह्लाद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाह्लाद्यत
अपाह्लाद्येताम्
अपाह्लाद्यन्त
मध्यम
अपाह्लाद्यथाः
अपाह्लाद्येथाम्
अपाह्लाद्यध्वम्
उत्तम
अपाह्लाद्ये
अपाह्लाद्यावहि
अपाह्लाद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपह्लाद्येत
अपह्लाद्येयाताम्
अपह्लाद्येरन्
मध्यम
अपह्लाद्येथाः
अपह्लाद्येयाथाम्
अपह्लाद्येध्वम्
उत्तम
अपह्लाद्येय
अपह्लाद्येवहि
अपह्लाद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपह्लादिषीष्ट
अपह्लादिषीयास्ताम्
अपह्लादिषीरन्
मध्यम
अपह्लादिषीष्ठाः
अपह्लादिषीयास्थाम्
अपह्लादिषीध्वम्
उत्तम
अपह्लादिषीय
अपह्लादिषीवहि
अपह्लादिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाह्लादि
अपाह्लादिषाताम्
अपाह्लादिषत
मध्यम
अपाह्लादिष्ठाः
अपाह्लादिषाथाम्
अपाह्लादिढ्वम्
उत्तम
अपाह्लादिषि
अपाह्लादिष्वहि
अपाह्लादिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाह्लादिष्यत
अपाह्लादिष्येताम्
अपाह्लादिष्यन्त
मध्यम
अपाह्लादिष्यथाः
अपाह्लादिष्येथाम्
अपाह्लादिष्यध्वम्
उत्तम
अपाह्लादिष्ये
अपाह्लादिष्यावहि
अपाह्लादिष्यामहि