अप + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्क्यते
अपश्रङ्क्येते
अपश्रङ्क्यन्ते
मध्यम
अपश्रङ्क्यसे
अपश्रङ्क्येथे
अपश्रङ्क्यध्वे
उत्तम
अपश्रङ्क्ये
अपश्रङ्क्यावहे
अपश्रङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपशश्रङ्के
अपशश्रङ्काते
अपशश्रङ्किरे
मध्यम
अपशश्रङ्किषे
अपशश्रङ्काथे
अपशश्रङ्किध्वे
उत्तम
अपशश्रङ्के
अपशश्रङ्किवहे
अपशश्रङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्किता
अपश्रङ्कितारौ
अपश्रङ्कितारः
मध्यम
अपश्रङ्कितासे
अपश्रङ्कितासाथे
अपश्रङ्किताध्वे
उत्तम
अपश्रङ्किताहे
अपश्रङ्कितास्वहे
अपश्रङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्किष्यते
अपश्रङ्किष्येते
अपश्रङ्किष्यन्ते
मध्यम
अपश्रङ्किष्यसे
अपश्रङ्किष्येथे
अपश्रङ्किष्यध्वे
उत्तम
अपश्रङ्किष्ये
अपश्रङ्किष्यावहे
अपश्रङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्क्यताम्
अपश्रङ्क्येताम्
अपश्रङ्क्यन्ताम्
मध्यम
अपश्रङ्क्यस्व
अपश्रङ्क्येथाम्
अपश्रङ्क्यध्वम्
उत्तम
अपश्रङ्क्यै
अपश्रङ्क्यावहै
अपश्रङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्रङ्क्यत
अपाश्रङ्क्येताम्
अपाश्रङ्क्यन्त
मध्यम
अपाश्रङ्क्यथाः
अपाश्रङ्क्येथाम्
अपाश्रङ्क्यध्वम्
उत्तम
अपाश्रङ्क्ये
अपाश्रङ्क्यावहि
अपाश्रङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्क्येत
अपश्रङ्क्येयाताम्
अपश्रङ्क्येरन्
मध्यम
अपश्रङ्क्येथाः
अपश्रङ्क्येयाथाम्
अपश्रङ्क्येध्वम्
उत्तम
अपश्रङ्क्येय
अपश्रङ्क्येवहि
अपश्रङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपश्रङ्किषीष्ट
अपश्रङ्किषीयास्ताम्
अपश्रङ्किषीरन्
मध्यम
अपश्रङ्किषीष्ठाः
अपश्रङ्किषीयास्थाम्
अपश्रङ्किषीध्वम्
उत्तम
अपश्रङ्किषीय
अपश्रङ्किषीवहि
अपश्रङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्रङ्कि
अपाश्रङ्किषाताम्
अपाश्रङ्किषत
मध्यम
अपाश्रङ्किष्ठाः
अपाश्रङ्किषाथाम्
अपाश्रङ्किढ्वम्
उत्तम
अपाश्रङ्किषि
अपाश्रङ्किष्वहि
अपाश्रङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाश्रङ्किष्यत
अपाश्रङ्किष्येताम्
अपाश्रङ्किष्यन्त
मध्यम
अपाश्रङ्किष्यथाः
अपाश्रङ्किष्येथाम्
अपाश्रङ्किष्यध्वम्
उत्तम
अपाश्रङ्किष्ये
अपाश्रङ्किष्यावहि
अपाश्रङ्किष्यामहि