अप + शङ्क् धातुरूपाणि - शकिँ शङ्कायाम् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपशङ्क्यते
अपशङ्क्येते
अपशङ्क्यन्ते
मध्यम
अपशङ्क्यसे
अपशङ्क्येथे
अपशङ्क्यध्वे
उत्तम
अपशङ्क्ये
अपशङ्क्यावहे
अपशङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपशशङ्के
अपशशङ्काते
अपशशङ्किरे
मध्यम
अपशशङ्किषे
अपशशङ्काथे
अपशशङ्किध्वे
उत्तम
अपशशङ्के
अपशशङ्किवहे
अपशशङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपशङ्किता
अपशङ्कितारौ
अपशङ्कितारः
मध्यम
अपशङ्कितासे
अपशङ्कितासाथे
अपशङ्किताध्वे
उत्तम
अपशङ्किताहे
अपशङ्कितास्वहे
अपशङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपशङ्किष्यते
अपशङ्किष्येते
अपशङ्किष्यन्ते
मध्यम
अपशङ्किष्यसे
अपशङ्किष्येथे
अपशङ्किष्यध्वे
उत्तम
अपशङ्किष्ये
अपशङ्किष्यावहे
अपशङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपशङ्क्यताम्
अपशङ्क्येताम्
अपशङ्क्यन्ताम्
मध्यम
अपशङ्क्यस्व
अपशङ्क्येथाम्
अपशङ्क्यध्वम्
उत्तम
अपशङ्क्यै
अपशङ्क्यावहै
अपशङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाशङ्क्यत
अपाशङ्क्येताम्
अपाशङ्क्यन्त
मध्यम
अपाशङ्क्यथाः
अपाशङ्क्येथाम्
अपाशङ्क्यध्वम्
उत्तम
अपाशङ्क्ये
अपाशङ्क्यावहि
अपाशङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपशङ्क्येत
अपशङ्क्येयाताम्
अपशङ्क्येरन्
मध्यम
अपशङ्क्येथाः
अपशङ्क्येयाथाम्
अपशङ्क्येध्वम्
उत्तम
अपशङ्क्येय
अपशङ्क्येवहि
अपशङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपशङ्किषीष्ट
अपशङ्किषीयास्ताम्
अपशङ्किषीरन्
मध्यम
अपशङ्किषीष्ठाः
अपशङ्किषीयास्थाम्
अपशङ्किषीध्वम्
उत्तम
अपशङ्किषीय
अपशङ्किषीवहि
अपशङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाशङ्कि
अपाशङ्किषाताम्
अपाशङ्किषत
मध्यम
अपाशङ्किष्ठाः
अपाशङ्किषाथाम्
अपाशङ्किढ्वम्
उत्तम
अपाशङ्किषि
अपाशङ्किष्वहि
अपाशङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाशङ्किष्यत
अपाशङ्किष्येताम्
अपाशङ्किष्यन्त
मध्यम
अपाशङ्किष्यथाः
अपाशङ्किष्येथाम्
अपाशङ्किष्यध्वम्
उत्तम
अपाशङ्किष्ये
अपाशङ्किष्यावहि
अपाशङ्किष्यामहि