अप + लङ्ग् धातुरूपाणि - लगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्ग्यते
अपलङ्ग्येते
अपलङ्ग्यन्ते
मध्यम
अपलङ्ग्यसे
अपलङ्ग्येथे
अपलङ्ग्यध्वे
उत्तम
अपलङ्ग्ये
अपलङ्ग्यावहे
अपलङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपललङ्गे
अपललङ्गाते
अपललङ्गिरे
मध्यम
अपललङ्गिषे
अपललङ्गाथे
अपललङ्गिध्वे
उत्तम
अपललङ्गे
अपललङ्गिवहे
अपललङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्गिता
अपलङ्गितारौ
अपलङ्गितारः
मध्यम
अपलङ्गितासे
अपलङ्गितासाथे
अपलङ्गिताध्वे
उत्तम
अपलङ्गिताहे
अपलङ्गितास्वहे
अपलङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्गिष्यते
अपलङ्गिष्येते
अपलङ्गिष्यन्ते
मध्यम
अपलङ्गिष्यसे
अपलङ्गिष्येथे
अपलङ्गिष्यध्वे
उत्तम
अपलङ्गिष्ये
अपलङ्गिष्यावहे
अपलङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्ग्यताम्
अपलङ्ग्येताम्
अपलङ्ग्यन्ताम्
मध्यम
अपलङ्ग्यस्व
अपलङ्ग्येथाम्
अपलङ्ग्यध्वम्
उत्तम
अपलङ्ग्यै
अपलङ्ग्यावहै
अपलङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालङ्ग्यत
अपालङ्ग्येताम्
अपालङ्ग्यन्त
मध्यम
अपालङ्ग्यथाः
अपालङ्ग्येथाम्
अपालङ्ग्यध्वम्
उत्तम
अपालङ्ग्ये
अपालङ्ग्यावहि
अपालङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्ग्येत
अपलङ्ग्येयाताम्
अपलङ्ग्येरन्
मध्यम
अपलङ्ग्येथाः
अपलङ्ग्येयाथाम्
अपलङ्ग्येध्वम्
उत्तम
अपलङ्ग्येय
अपलङ्ग्येवहि
अपलङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपलङ्गिषीष्ट
अपलङ्गिषीयास्ताम्
अपलङ्गिषीरन्
मध्यम
अपलङ्गिषीष्ठाः
अपलङ्गिषीयास्थाम्
अपलङ्गिषीध्वम्
उत्तम
अपलङ्गिषीय
अपलङ्गिषीवहि
अपलङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालङ्गि
अपालङ्गिषाताम्
अपालङ्गिषत
मध्यम
अपालङ्गिष्ठाः
अपालङ्गिषाथाम्
अपालङ्गिढ्वम्
उत्तम
अपालङ्गिषि
अपालङ्गिष्वहि
अपालङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपालङ्गिष्यत
अपालङ्गिष्येताम्
अपालङ्गिष्यन्त
मध्यम
अपालङ्गिष्यथाः
अपालङ्गिष्येथाम्
अपालङ्गिष्यध्वम्
उत्तम
अपालङ्गिष्ये
अपालङ्गिष्यावहि
अपालङ्गिष्यामहि