अप + रङ्ख् धातुरूपाणि - रखिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्ख्यते
अपरङ्ख्येते
अपरङ्ख्यन्ते
मध्यम
अपरङ्ख्यसे
अपरङ्ख्येथे
अपरङ्ख्यध्वे
उत्तम
अपरङ्ख्ये
अपरङ्ख्यावहे
अपरङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपररङ्खे
अपररङ्खाते
अपररङ्खिरे
मध्यम
अपररङ्खिषे
अपररङ्खाथे
अपररङ्खिध्वे
उत्तम
अपररङ्खे
अपररङ्खिवहे
अपररङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्खिता
अपरङ्खितारौ
अपरङ्खितारः
मध्यम
अपरङ्खितासे
अपरङ्खितासाथे
अपरङ्खिताध्वे
उत्तम
अपरङ्खिताहे
अपरङ्खितास्वहे
अपरङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्खिष्यते
अपरङ्खिष्येते
अपरङ्खिष्यन्ते
मध्यम
अपरङ्खिष्यसे
अपरङ्खिष्येथे
अपरङ्खिष्यध्वे
उत्तम
अपरङ्खिष्ये
अपरङ्खिष्यावहे
अपरङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्ख्यताम्
अपरङ्ख्येताम्
अपरङ्ख्यन्ताम्
मध्यम
अपरङ्ख्यस्व
अपरङ्ख्येथाम्
अपरङ्ख्यध्वम्
उत्तम
अपरङ्ख्यै
अपरङ्ख्यावहै
अपरङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपारङ्ख्यत
अपारङ्ख्येताम्
अपारङ्ख्यन्त
मध्यम
अपारङ्ख्यथाः
अपारङ्ख्येथाम्
अपारङ्ख्यध्वम्
उत्तम
अपारङ्ख्ये
अपारङ्ख्यावहि
अपारङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्ख्येत
अपरङ्ख्येयाताम्
अपरङ्ख्येरन्
मध्यम
अपरङ्ख्येथाः
अपरङ्ख्येयाथाम्
अपरङ्ख्येध्वम्
उत्तम
अपरङ्ख्येय
अपरङ्ख्येवहि
अपरङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपरङ्खिषीष्ट
अपरङ्खिषीयास्ताम्
अपरङ्खिषीरन्
मध्यम
अपरङ्खिषीष्ठाः
अपरङ्खिषीयास्थाम्
अपरङ्खिषीध्वम्
उत्तम
अपरङ्खिषीय
अपरङ्खिषीवहि
अपरङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपारङ्खि
अपारङ्खिषाताम्
अपारङ्खिषत
मध्यम
अपारङ्खिष्ठाः
अपारङ्खिषाथाम्
अपारङ्खिढ्वम्
उत्तम
अपारङ्खिषि
अपारङ्खिष्वहि
अपारङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपारङ्खिष्यत
अपारङ्खिष्येताम्
अपारङ्खिष्यन्त
मध्यम
अपारङ्खिष्यथाः
अपारङ्खिष्येथाम्
अपारङ्खिष्यध्वम्
उत्तम
अपारङ्खिष्ये
अपारङ्खिष्यावहि
अपारङ्खिष्यामहि