अप + नद् धातुरूपाणि - णदँ अव्यक्ते शब्दे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनद्यते
अपनद्येते
अपनद्यन्ते
मध्यम
अपनद्यसे
अपनद्येथे
अपनद्यध्वे
उत्तम
अपनद्ये
अपनद्यावहे
अपनद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनेदे
अपनेदाते
अपनेदिरे
मध्यम
अपनेदिषे
अपनेदाथे
अपनेदिध्वे
उत्तम
अपनेदे
अपनेदिवहे
अपनेदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनदिता
अपनदितारौ
अपनदितारः
मध्यम
अपनदितासे
अपनदितासाथे
अपनदिताध्वे
उत्तम
अपनदिताहे
अपनदितास्वहे
अपनदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनदिष्यते
अपनदिष्येते
अपनदिष्यन्ते
मध्यम
अपनदिष्यसे
अपनदिष्येथे
अपनदिष्यध्वे
उत्तम
अपनदिष्ये
अपनदिष्यावहे
अपनदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपनद्यताम्
अपनद्येताम्
अपनद्यन्ताम्
मध्यम
अपनद्यस्व
अपनद्येथाम्
अपनद्यध्वम्
उत्तम
अपनद्यै
अपनद्यावहै
अपनद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपानद्यत
अपानद्येताम्
अपानद्यन्त
मध्यम
अपानद्यथाः
अपानद्येथाम्
अपानद्यध्वम्
उत्तम
अपानद्ये
अपानद्यावहि
अपानद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपनद्येत
अपनद्येयाताम्
अपनद्येरन्
मध्यम
अपनद्येथाः
अपनद्येयाथाम्
अपनद्येध्वम्
उत्तम
अपनद्येय
अपनद्येवहि
अपनद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपनदिषीष्ट
अपनदिषीयास्ताम्
अपनदिषीरन्
मध्यम
अपनदिषीष्ठाः
अपनदिषीयास्थाम्
अपनदिषीध्वम्
उत्तम
अपनदिषीय
अपनदिषीवहि
अपनदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपानादि
अपानदिषाताम्
अपानदिषत
मध्यम
अपानदिष्ठाः
अपानदिषाथाम्
अपानदिढ्वम्
उत्तम
अपानदिषि
अपानदिष्वहि
अपानदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपानदिष्यत
अपानदिष्येताम्
अपानदिष्यन्त
मध्यम
अपानदिष्यथाः
अपानदिष्येथाम्
अपानदिष्यध्वम्
उत्तम
अपानदिष्ये
अपानदिष्यावहि
अपानदिष्यामहि