अप + दद् धातुरूपाणि - ददँ दाने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपदद्यते
अपदद्येते
अपदद्यन्ते
मध्यम
अपदद्यसे
अपदद्येथे
अपदद्यध्वे
उत्तम
अपदद्ये
अपदद्यावहे
अपदद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपदददे
अपदददाते
अपदददिरे
मध्यम
अपदददिषे
अपदददाथे
अपदददिध्वे
उत्तम
अपदददे
अपदददिवहे
अपदददिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपददिता
अपददितारौ
अपददितारः
मध्यम
अपददितासे
अपददितासाथे
अपददिताध्वे
उत्तम
अपददिताहे
अपददितास्वहे
अपददितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपददिष्यते
अपददिष्येते
अपददिष्यन्ते
मध्यम
अपददिष्यसे
अपददिष्येथे
अपददिष्यध्वे
उत्तम
अपददिष्ये
अपददिष्यावहे
अपददिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपदद्यताम्
अपदद्येताम्
अपदद्यन्ताम्
मध्यम
अपदद्यस्व
अपदद्येथाम्
अपदद्यध्वम्
उत्तम
अपदद्यै
अपदद्यावहै
अपदद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपादद्यत
अपादद्येताम्
अपादद्यन्त
मध्यम
अपादद्यथाः
अपादद्येथाम्
अपादद्यध्वम्
उत्तम
अपादद्ये
अपादद्यावहि
अपादद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपदद्येत
अपदद्येयाताम्
अपदद्येरन्
मध्यम
अपदद्येथाः
अपदद्येयाथाम्
अपदद्येध्वम्
उत्तम
अपदद्येय
अपदद्येवहि
अपदद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपददिषीष्ट
अपददिषीयास्ताम्
अपददिषीरन्
मध्यम
अपददिषीष्ठाः
अपददिषीयास्थाम्
अपददिषीध्वम्
उत्तम
अपददिषीय
अपददिषीवहि
अपददिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपादादि
अपाददिषाताम्
अपाददिषत
मध्यम
अपाददिष्ठाः
अपाददिषाथाम्
अपाददिढ्वम्
उत्तम
अपाददिषि
अपाददिष्वहि
अपाददिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाददिष्यत
अपाददिष्येताम्
अपाददिष्यन्त
मध्यम
अपाददिष्यथाः
अपाददिष्येथाम्
अपाददिष्यध्वम्
उत्तम
अपाददिष्ये
अपाददिष्यावहि
अपाददिष्यामहि