अप + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेख्यते
अपेख्येते
अपेख्यन्ते
मध्यम
अपेख्यसे
अपेख्येथे
अपेख्यध्वे
उत्तम
अपेख्ये
अपेख्यावहे
अपेख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेखाञ्चक्रे / अपेखांचक्रे / अपेखाम्बभूवे / अपेखांबभूवे / अपेखामाहे
अपेखाञ्चक्राते / अपेखांचक्राते / अपेखाम्बभूवाते / अपेखांबभूवाते / अपेखामासाते
अपेखाञ्चक्रिरे / अपेखांचक्रिरे / अपेखाम्बभूविरे / अपेखांबभूविरे / अपेखामासिरे
मध्यम
अपेखाञ्चकृषे / अपेखांचकृषे / अपेखाम्बभूविषे / अपेखांबभूविषे / अपेखामासिषे
अपेखाञ्चक्राथे / अपेखांचक्राथे / अपेखाम्बभूवाथे / अपेखांबभूवाथे / अपेखामासाथे
अपेखाञ्चकृढ्वे / अपेखांचकृढ्वे / अपेखाम्बभूविध्वे / अपेखांबभूविध्वे / अपेखाम्बभूविढ्वे / अपेखांबभूविढ्वे / अपेखामासिध्वे
उत्तम
अपेखाञ्चक्रे / अपेखांचक्रे / अपेखाम्बभूवे / अपेखांबभूवे / अपेखामाहे
अपेखाञ्चकृवहे / अपेखांचकृवहे / अपेखाम्बभूविवहे / अपेखांबभूविवहे / अपेखामासिवहे
अपेखाञ्चकृमहे / अपेखांचकृमहे / अपेखाम्बभूविमहे / अपेखांबभूविमहे / अपेखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेखिता
अपेखितारौ
अपेखितारः
मध्यम
अपेखितासे
अपेखितासाथे
अपेखिताध्वे
उत्तम
अपेखिताहे
अपेखितास्वहे
अपेखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेखिष्यते
अपेखिष्येते
अपेखिष्यन्ते
मध्यम
अपेखिष्यसे
अपेखिष्येथे
अपेखिष्यध्वे
उत्तम
अपेखिष्ये
अपेखिष्यावहे
अपेखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेख्यताम्
अपेख्येताम्
अपेख्यन्ताम्
मध्यम
अपेख्यस्व
अपेख्येथाम्
अपेख्यध्वम्
उत्तम
अपेख्यै
अपेख्यावहै
अपेख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपैख्यत
अपैख्येताम्
अपैख्यन्त
मध्यम
अपैख्यथाः
अपैख्येथाम्
अपैख्यध्वम्
उत्तम
अपैख्ये
अपैख्यावहि
अपैख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेख्येत
अपेख्येयाताम्
अपेख्येरन्
मध्यम
अपेख्येथाः
अपेख्येयाथाम्
अपेख्येध्वम्
उत्तम
अपेख्येय
अपेख्येवहि
अपेख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेखिषीष्ट
अपेखिषीयास्ताम्
अपेखिषीरन्
मध्यम
अपेखिषीष्ठाः
अपेखिषीयास्थाम्
अपेखिषीध्वम्
उत्तम
अपेखिषीय
अपेखिषीवहि
अपेखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपैखि
अपैखिषाताम्
अपैखिषत
मध्यम
अपैखिष्ठाः
अपैखिषाथाम्
अपैखिढ्वम्
उत्तम
अपैखिषि
अपैखिष्वहि
अपैखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपैखिष्यत
अपैखिष्येताम्
अपैखिष्यन्त
मध्यम
अपैखिष्यथाः
अपैखिष्येथाम्
अपैखिष्यध्वम्
उत्तम
अपैखिष्ये
अपैखिष्यावहि
अपैखिष्यामहि