अप + इङ्ग् धातुरूपाणि - इगिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेङ्ग्यते
अपेङ्ग्येते
अपेङ्ग्यन्ते
मध्यम
अपेङ्ग्यसे
अपेङ्ग्येथे
अपेङ्ग्यध्वे
उत्तम
अपेङ्ग्ये
अपेङ्ग्यावहे
अपेङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेङ्गे
अपेङ्गाते
अपेङ्गिरे
मध्यम
अपेङ्गिषे
अपेङ्गाथे
अपेङ्गिध्वे
उत्तम
अपेङ्गे
अपेङ्गिवहे
अपेङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेङ्गिता
अपेङ्गितारौ
अपेङ्गितारः
मध्यम
अपेङ्गितासे
अपेङ्गितासाथे
अपेङ्गिताध्वे
उत्तम
अपेङ्गिताहे
अपेङ्गितास्वहे
अपेङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेङ्गिष्यते
अपेङ्गिष्येते
अपेङ्गिष्यन्ते
मध्यम
अपेङ्गिष्यसे
अपेङ्गिष्येथे
अपेङ्गिष्यध्वे
उत्तम
अपेङ्गिष्ये
अपेङ्गिष्यावहे
अपेङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपेङ्ग्यताम्
अपेङ्ग्येताम्
अपेङ्ग्यन्ताम्
मध्यम
अपेङ्ग्यस्व
अपेङ्ग्येथाम्
अपेङ्ग्यध्वम्
उत्तम
अपेङ्ग्यै
अपेङ्ग्यावहै
अपेङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपैङ्ग्यत
अपैङ्ग्येताम्
अपैङ्ग्यन्त
मध्यम
अपैङ्ग्यथाः
अपैङ्ग्येथाम्
अपैङ्ग्यध्वम्
उत्तम
अपैङ्ग्ये
अपैङ्ग्यावहि
अपैङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेङ्ग्येत
अपेङ्ग्येयाताम्
अपेङ्ग्येरन्
मध्यम
अपेङ्ग्येथाः
अपेङ्ग्येयाथाम्
अपेङ्ग्येध्वम्
उत्तम
अपेङ्ग्येय
अपेङ्ग्येवहि
अपेङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपेङ्गिषीष्ट
अपेङ्गिषीयास्ताम्
अपेङ्गिषीरन्
मध्यम
अपेङ्गिषीष्ठाः
अपेङ्गिषीयास्थाम्
अपेङ्गिषीध्वम्
उत्तम
अपेङ्गिषीय
अपेङ्गिषीवहि
अपेङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपैङ्गि
अपैङ्गिषाताम्
अपैङ्गिषत
मध्यम
अपैङ्गिष्ठाः
अपैङ्गिषाथाम्
अपैङ्गिढ्वम्
उत्तम
अपैङ्गिषि
अपैङ्गिष्वहि
अपैङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपैङ्गिष्यत
अपैङ्गिष्येताम्
अपैङ्गिष्यन्त
मध्यम
अपैङ्गिष्यथाः
अपैङ्गिष्येथाम्
अपैङ्गिष्यध्वम्
उत्तम
अपैङ्गिष्ये
अपैङ्गिष्यावहि
अपैङ्गिष्यामहि