अप + अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपार्द्यते
अपार्द्येते
अपार्द्यन्ते
मध्यम
अपार्द्यसे
अपार्द्येथे
अपार्द्यध्वे
उत्तम
अपार्द्ये
अपार्द्यावहे
अपार्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपानर्दे
अपानर्दाते
अपानर्दिरे
मध्यम
अपानर्दिषे
अपानर्दाथे
अपानर्दिध्वे
उत्तम
अपानर्दे
अपानर्दिवहे
अपानर्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपार्दिता
अपार्दितारौ
अपार्दितारः
मध्यम
अपार्दितासे
अपार्दितासाथे
अपार्दिताध्वे
उत्तम
अपार्दिताहे
अपार्दितास्वहे
अपार्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपार्दिष्यते
अपार्दिष्येते
अपार्दिष्यन्ते
मध्यम
अपार्दिष्यसे
अपार्दिष्येथे
अपार्दिष्यध्वे
उत्तम
अपार्दिष्ये
अपार्दिष्यावहे
अपार्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपार्द्यताम्
अपार्द्येताम्
अपार्द्यन्ताम्
मध्यम
अपार्द्यस्व
अपार्द्येथाम्
अपार्द्यध्वम्
उत्तम
अपार्द्यै
अपार्द्यावहै
अपार्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपार्द्यत
अपार्द्येताम्
अपार्द्यन्त
मध्यम
अपार्द्यथाः
अपार्द्येथाम्
अपार्द्यध्वम्
उत्तम
अपार्द्ये
अपार्द्यावहि
अपार्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपार्द्येत
अपार्द्येयाताम्
अपार्द्येरन्
मध्यम
अपार्द्येथाः
अपार्द्येयाथाम्
अपार्द्येध्वम्
उत्तम
अपार्द्येय
अपार्द्येवहि
अपार्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपार्दिषीष्ट
अपार्दिषीयास्ताम्
अपार्दिषीरन्
मध्यम
अपार्दिषीष्ठाः
अपार्दिषीयास्थाम्
अपार्दिषीध्वम्
उत्तम
अपार्दिषीय
अपार्दिषीवहि
अपार्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपार्दि
अपार्दिषाताम्
अपार्दिषत
मध्यम
अपार्दिष्ठाः
अपार्दिषाथाम्
अपार्दिढ्वम्
उत्तम
अपार्दिषि
अपार्दिष्वहि
अपार्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपार्दिष्यत
अपार्दिष्येताम्
अपार्दिष्यन्त
मध्यम
अपार्दिष्यथाः
अपार्दिष्येथाम्
अपार्दिष्यध्वम्
उत्तम
अपार्दिष्ये
अपार्दिष्यावहि
अपार्दिष्यामहि