अप + अङ्क् धातुरूपाणि - अकिँ लक्षणे - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपाङ्क्यते
अपाङ्क्येते
अपाङ्क्यन्ते
मध्यम
अपाङ्क्यसे
अपाङ्क्येथे
अपाङ्क्यध्वे
उत्तम
अपाङ्क्ये
अपाङ्क्यावहे
अपाङ्क्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपानङ्के
अपानङ्काते
अपानङ्किरे
मध्यम
अपानङ्किषे
अपानङ्काथे
अपानङ्किध्वे
उत्तम
अपानङ्के
अपानङ्किवहे
अपानङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपाङ्किता
अपाङ्कितारौ
अपाङ्कितारः
मध्यम
अपाङ्कितासे
अपाङ्कितासाथे
अपाङ्किताध्वे
उत्तम
अपाङ्किताहे
अपाङ्कितास्वहे
अपाङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपाङ्किष्यते
अपाङ्किष्येते
अपाङ्किष्यन्ते
मध्यम
अपाङ्किष्यसे
अपाङ्किष्येथे
अपाङ्किष्यध्वे
उत्तम
अपाङ्किष्ये
अपाङ्किष्यावहे
अपाङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपाङ्क्यताम्
अपाङ्क्येताम्
अपाङ्क्यन्ताम्
मध्यम
अपाङ्क्यस्व
अपाङ्क्येथाम्
अपाङ्क्यध्वम्
उत्तम
अपाङ्क्यै
अपाङ्क्यावहै
अपाङ्क्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाङ्क्यत
अपाङ्क्येताम्
अपाङ्क्यन्त
मध्यम
अपाङ्क्यथाः
अपाङ्क्येथाम्
अपाङ्क्यध्वम्
उत्तम
अपाङ्क्ये
अपाङ्क्यावहि
अपाङ्क्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाङ्क्येत
अपाङ्क्येयाताम्
अपाङ्क्येरन्
मध्यम
अपाङ्क्येथाः
अपाङ्क्येयाथाम्
अपाङ्क्येध्वम्
उत्तम
अपाङ्क्येय
अपाङ्क्येवहि
अपाङ्क्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाङ्किषीष्ट
अपाङ्किषीयास्ताम्
अपाङ्किषीरन्
मध्यम
अपाङ्किषीष्ठाः
अपाङ्किषीयास्थाम्
अपाङ्किषीध्वम्
उत्तम
अपाङ्किषीय
अपाङ्किषीवहि
अपाङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाङ्कि
अपाङ्किषाताम्
अपाङ्किषत
मध्यम
अपाङ्किष्ठाः
अपाङ्किषाथाम्
अपाङ्किढ्वम्
उत्तम
अपाङ्किषि
अपाङ्किष्वहि
अपाङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपाङ्किष्यत
अपाङ्किष्येताम्
अपाङ्किष्यन्त
मध्यम
अपाङ्किष्यथाः
अपाङ्किष्येथाम्
अपाङ्किष्यध्वम्
उत्तम
अपाङ्किष्ये
अपाङ्किष्यावहि
अपाङ्किष्यामहि