अपि + श्रन्थ् धातुरूपाणि - श्रथिँ शैथिल्ये - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थ्यते
अपिश्रन्थ्येते
अपिश्रन्थ्यन्ते
मध्यम
अपिश्रन्थ्यसे
अपिश्रन्थ्येथे
अपिश्रन्थ्यध्वे
उत्तम
अपिश्रन्थ्ये
अपिश्रन्थ्यावहे
अपिश्रन्थ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिशश्रन्थे
अपिशश्रन्थाते
अपिशश्रन्थिरे
मध्यम
अपिशश्रन्थिषे
अपिशश्रन्थाथे
अपिशश्रन्थिध्वे
उत्तम
अपिशश्रन्थे
अपिशश्रन्थिवहे
अपिशश्रन्थिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थिता
अपिश्रन्थितारौ
अपिश्रन्थितारः
मध्यम
अपिश्रन्थितासे
अपिश्रन्थितासाथे
अपिश्रन्थिताध्वे
उत्तम
अपिश्रन्थिताहे
अपिश्रन्थितास्वहे
अपिश्रन्थितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थिष्यते
अपिश्रन्थिष्येते
अपिश्रन्थिष्यन्ते
मध्यम
अपिश्रन्थिष्यसे
अपिश्रन्थिष्येथे
अपिश्रन्थिष्यध्वे
उत्तम
अपिश्रन्थिष्ये
अपिश्रन्थिष्यावहे
अपिश्रन्थिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थ्यताम्
अपिश्रन्थ्येताम्
अपिश्रन्थ्यन्ताम्
मध्यम
अपिश्रन्थ्यस्व
अपिश्रन्थ्येथाम्
अपिश्रन्थ्यध्वम्
उत्तम
अपिश्रन्थ्यै
अपिश्रन्थ्यावहै
अपिश्रन्थ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्रन्थ्यत
अप्यश्रन्थ्येताम्
अप्यश्रन्थ्यन्त
मध्यम
अप्यश्रन्थ्यथाः
अप्यश्रन्थ्येथाम्
अप्यश्रन्थ्यध्वम्
उत्तम
अप्यश्रन्थ्ये
अप्यश्रन्थ्यावहि
अप्यश्रन्थ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थ्येत
अपिश्रन्थ्येयाताम्
अपिश्रन्थ्येरन्
मध्यम
अपिश्रन्थ्येथाः
अपिश्रन्थ्येयाथाम्
अपिश्रन्थ्येध्वम्
उत्तम
अपिश्रन्थ्येय
अपिश्रन्थ्येवहि
अपिश्रन्थ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्रन्थिषीष्ट
अपिश्रन्थिषीयास्ताम्
अपिश्रन्थिषीरन्
मध्यम
अपिश्रन्थिषीष्ठाः
अपिश्रन्थिषीयास्थाम्
अपिश्रन्थिषीध्वम्
उत्तम
अपिश्रन्थिषीय
अपिश्रन्थिषीवहि
अपिश्रन्थिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्रन्थि
अप्यश्रन्थिषाताम्
अप्यश्रन्थिषत
मध्यम
अप्यश्रन्थिष्ठाः
अप्यश्रन्थिषाथाम्
अप्यश्रन्थिढ्वम्
उत्तम
अप्यश्रन्थिषि
अप्यश्रन्थिष्वहि
अप्यश्रन्थिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्रन्थिष्यत
अप्यश्रन्थिष्येताम्
अप्यश्रन्थिष्यन्त
मध्यम
अप्यश्रन्थिष्यथाः
अप्यश्रन्थिष्येथाम्
अप्यश्रन्थिष्यध्वम्
उत्तम
अप्यश्रन्थिष्ये
अप्यश्रन्थिष्यावहि
अप्यश्रन्थिष्यामहि