अपि + श्चुत् धातुरूपाणि - श्चुतिँर् आसेचने इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चुत्यते
अपिश्चुत्येते
अपिश्चुत्यन्ते
मध्यम
अपिश्चुत्यसे
अपिश्चुत्येथे
अपिश्चुत्यध्वे
उत्तम
अपिश्चुत्ये
अपिश्चुत्यावहे
अपिश्चुत्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिचुश्चुते
अपिचुश्चुताते
अपिचुश्चुतिरे
मध्यम
अपिचुश्चुतिषे
अपिचुश्चुताथे
अपिचुश्चुतिध्वे
उत्तम
अपिचुश्चुते
अपिचुश्चुतिवहे
अपिचुश्चुतिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चोतिता
अपिश्चोतितारौ
अपिश्चोतितारः
मध्यम
अपिश्चोतितासे
अपिश्चोतितासाथे
अपिश्चोतिताध्वे
उत्तम
अपिश्चोतिताहे
अपिश्चोतितास्वहे
अपिश्चोतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चोतिष्यते
अपिश्चोतिष्येते
अपिश्चोतिष्यन्ते
मध्यम
अपिश्चोतिष्यसे
अपिश्चोतिष्येथे
अपिश्चोतिष्यध्वे
उत्तम
अपिश्चोतिष्ये
अपिश्चोतिष्यावहे
अपिश्चोतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चुत्यताम्
अपिश्चुत्येताम्
अपिश्चुत्यन्ताम्
मध्यम
अपिश्चुत्यस्व
अपिश्चुत्येथाम्
अपिश्चुत्यध्वम्
उत्तम
अपिश्चुत्यै
अपिश्चुत्यावहै
अपिश्चुत्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्चुत्यत
अप्यश्चुत्येताम्
अप्यश्चुत्यन्त
मध्यम
अप्यश्चुत्यथाः
अप्यश्चुत्येथाम्
अप्यश्चुत्यध्वम्
उत्तम
अप्यश्चुत्ये
अप्यश्चुत्यावहि
अप्यश्चुत्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चुत्येत
अपिश्चुत्येयाताम्
अपिश्चुत्येरन्
मध्यम
अपिश्चुत्येथाः
अपिश्चुत्येयाथाम्
अपिश्चुत्येध्वम्
उत्तम
अपिश्चुत्येय
अपिश्चुत्येवहि
अपिश्चुत्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिश्चोतिषीष्ट
अपिश्चोतिषीयास्ताम्
अपिश्चोतिषीरन्
मध्यम
अपिश्चोतिषीष्ठाः
अपिश्चोतिषीयास्थाम्
अपिश्चोतिषीध्वम्
उत्तम
अपिश्चोतिषीय
अपिश्चोतिषीवहि
अपिश्चोतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्चोति
अप्यश्चोतिषाताम्
अप्यश्चोतिषत
मध्यम
अप्यश्चोतिष्ठाः
अप्यश्चोतिषाथाम्
अप्यश्चोतिढ्वम्
उत्तम
अप्यश्चोतिषि
अप्यश्चोतिष्वहि
अप्यश्चोतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यश्चोतिष्यत
अप्यश्चोतिष्येताम्
अप्यश्चोतिष्यन्त
मध्यम
अप्यश्चोतिष्यथाः
अप्यश्चोतिष्येथाम्
अप्यश्चोतिष्यध्वम्
उत्तम
अप्यश्चोतिष्ये
अप्यश्चोतिष्यावहि
अप्यश्चोतिष्यामहि