अपि + वा धातुरूपाणि - वा गतिगन्धनयोः - अदादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवायते
अपिवायेते
अपिवायन्ते
मध्यम
अपिवायसे
अपिवायेथे
अपिवायध्वे
उत्तम
अपिवाये
अपिवायावहे
अपिवायामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिववे
अपिववाते
अपिवविरे
मध्यम
अपिवविषे
अपिववाथे
अपिवविढ्वे / अपिवविध्वे
उत्तम
अपिववे
अपिवविवहे
अपिवविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवायिता / अपिवाता
अपिवायितारौ / अपिवातारौ
अपिवायितारः / अपिवातारः
मध्यम
अपिवायितासे / अपिवातासे
अपिवायितासाथे / अपिवातासाथे
अपिवायिताध्वे / अपिवाताध्वे
उत्तम
अपिवायिताहे / अपिवाताहे
अपिवायितास्वहे / अपिवातास्वहे
अपिवायितास्महे / अपिवातास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवायिष्यते / अपिवास्यते
अपिवायिष्येते / अपिवास्येते
अपिवायिष्यन्ते / अपिवास्यन्ते
मध्यम
अपिवायिष्यसे / अपिवास्यसे
अपिवायिष्येथे / अपिवास्येथे
अपिवायिष्यध्वे / अपिवास्यध्वे
उत्तम
अपिवायिष्ये / अपिवास्ये
अपिवायिष्यावहे / अपिवास्यावहे
अपिवायिष्यामहे / अपिवास्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवायताम्
अपिवायेताम्
अपिवायन्ताम्
मध्यम
अपिवायस्व
अपिवायेथाम्
अपिवायध्वम्
उत्तम
अपिवायै
अपिवायावहै
अपिवायामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यवायत
अप्यवायेताम्
अप्यवायन्त
मध्यम
अप्यवायथाः
अप्यवायेथाम्
अप्यवायध्वम्
उत्तम
अप्यवाये
अप्यवायावहि
अप्यवायामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवायेत
अपिवायेयाताम्
अपिवायेरन्
मध्यम
अपिवायेथाः
अपिवायेयाथाम्
अपिवायेध्वम्
उत्तम
अपिवायेय
अपिवायेवहि
अपिवायेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवायिषीष्ट / अपिवासीष्ट
अपिवायिषीयास्ताम् / अपिवासीयास्ताम्
अपिवायिषीरन् / अपिवासीरन्
मध्यम
अपिवायिषीष्ठाः / अपिवासीष्ठाः
अपिवायिषीयास्थाम् / अपिवासीयास्थाम्
अपिवायिषीढ्वम् / अपिवायिषीध्वम् / अपिवासीध्वम्
उत्तम
अपिवायिषीय / अपिवासीय
अपिवायिषीवहि / अपिवासीवहि
अपिवायिषीमहि / अपिवासीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यवायि
अप्यवायिषाताम् / अप्यवासाताम्
अप्यवायिषत / अप्यवासत
मध्यम
अप्यवायिष्ठाः / अप्यवास्थाः
अप्यवायिषाथाम् / अप्यवासाथाम्
अप्यवायिढ्वम् / अप्यवायिध्वम् / अप्यवाध्वम्
उत्तम
अप्यवायिषि / अप्यवासि
अप्यवायिष्वहि / अप्यवास्वहि
अप्यवायिष्महि / अप्यवास्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यवायिष्यत / अप्यवास्यत
अप्यवायिष्येताम् / अप्यवास्येताम्
अप्यवायिष्यन्त / अप्यवास्यन्त
मध्यम
अप्यवायिष्यथाः / अप्यवास्यथाः
अप्यवायिष्येथाम् / अप्यवास्येथाम्
अप्यवायिष्यध्वम् / अप्यवास्यध्वम्
उत्तम
अप्यवायिष्ये / अप्यवास्ये
अप्यवायिष्यावहि / अप्यवास्यावहि
अप्यवायिष्यामहि / अप्यवास्यामहि