अपि + वल्ग् धातुरूपाणि - वल्गँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्ग्यते
अपिवल्ग्येते
अपिवल्ग्यन्ते
मध्यम
अपिवल्ग्यसे
अपिवल्ग्येथे
अपिवल्ग्यध्वे
उत्तम
अपिवल्ग्ये
अपिवल्ग्यावहे
अपिवल्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिववल्गे
अपिववल्गाते
अपिववल्गिरे
मध्यम
अपिववल्गिषे
अपिववल्गाथे
अपिववल्गिध्वे
उत्तम
अपिववल्गे
अपिववल्गिवहे
अपिववल्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्गिता
अपिवल्गितारौ
अपिवल्गितारः
मध्यम
अपिवल्गितासे
अपिवल्गितासाथे
अपिवल्गिताध्वे
उत्तम
अपिवल्गिताहे
अपिवल्गितास्वहे
अपिवल्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्गिष्यते
अपिवल्गिष्येते
अपिवल्गिष्यन्ते
मध्यम
अपिवल्गिष्यसे
अपिवल्गिष्येथे
अपिवल्गिष्यध्वे
उत्तम
अपिवल्गिष्ये
अपिवल्गिष्यावहे
अपिवल्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्ग्यताम्
अपिवल्ग्येताम्
अपिवल्ग्यन्ताम्
मध्यम
अपिवल्ग्यस्व
अपिवल्ग्येथाम्
अपिवल्ग्यध्वम्
उत्तम
अपिवल्ग्यै
अपिवल्ग्यावहै
अपिवल्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यवल्ग्यत
अप्यवल्ग्येताम्
अप्यवल्ग्यन्त
मध्यम
अप्यवल्ग्यथाः
अप्यवल्ग्येथाम्
अप्यवल्ग्यध्वम्
उत्तम
अप्यवल्ग्ये
अप्यवल्ग्यावहि
अप्यवल्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्ग्येत
अपिवल्ग्येयाताम्
अपिवल्ग्येरन्
मध्यम
अपिवल्ग्येथाः
अपिवल्ग्येयाथाम्
अपिवल्ग्येध्वम्
उत्तम
अपिवल्ग्येय
अपिवल्ग्येवहि
अपिवल्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिवल्गिषीष्ट
अपिवल्गिषीयास्ताम्
अपिवल्गिषीरन्
मध्यम
अपिवल्गिषीष्ठाः
अपिवल्गिषीयास्थाम्
अपिवल्गिषीध्वम्
उत्तम
अपिवल्गिषीय
अपिवल्गिषीवहि
अपिवल्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यवल्गि
अप्यवल्गिषाताम्
अप्यवल्गिषत
मध्यम
अप्यवल्गिष्ठाः
अप्यवल्गिषाथाम्
अप्यवल्गिढ्वम्
उत्तम
अप्यवल्गिषि
अप्यवल्गिष्वहि
अप्यवल्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यवल्गिष्यत
अप्यवल्गिष्येताम्
अप्यवल्गिष्यन्त
मध्यम
अप्यवल्गिष्यथाः
अप्यवल्गिष्येथाम्
अप्यवल्गिष्यध्वम्
उत्तम
अप्यवल्गिष्ये
अप्यवल्गिष्यावहि
अप्यवल्गिष्यामहि