अपि + लिङ्ख् धातुरूपाणि - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्ख्यते
अपिलिङ्ख्येते
अपिलिङ्ख्यन्ते
मध्यम
अपिलिङ्ख्यसे
अपिलिङ्ख्येथे
अपिलिङ्ख्यध्वे
उत्तम
अपिलिङ्ख्ये
अपिलिङ्ख्यावहे
अपिलिङ्ख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिलिङ्खे
अपिलिलिङ्खाते
अपिलिलिङ्खिरे
मध्यम
अपिलिलिङ्खिषे
अपिलिलिङ्खाथे
अपिलिलिङ्खिध्वे
उत्तम
अपिलिलिङ्खे
अपिलिलिङ्खिवहे
अपिलिलिङ्खिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्खिता
अपिलिङ्खितारौ
अपिलिङ्खितारः
मध्यम
अपिलिङ्खितासे
अपिलिङ्खितासाथे
अपिलिङ्खिताध्वे
उत्तम
अपिलिङ्खिताहे
अपिलिङ्खितास्वहे
अपिलिङ्खितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्खिष्यते
अपिलिङ्खिष्येते
अपिलिङ्खिष्यन्ते
मध्यम
अपिलिङ्खिष्यसे
अपिलिङ्खिष्येथे
अपिलिङ्खिष्यध्वे
उत्तम
अपिलिङ्खिष्ये
अपिलिङ्खिष्यावहे
अपिलिङ्खिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्ख्यताम्
अपिलिङ्ख्येताम्
अपिलिङ्ख्यन्ताम्
मध्यम
अपिलिङ्ख्यस्व
अपिलिङ्ख्येथाम्
अपिलिङ्ख्यध्वम्
उत्तम
अपिलिङ्ख्यै
अपिलिङ्ख्यावहै
अपिलिङ्ख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यलिङ्ख्यत
अप्यलिङ्ख्येताम्
अप्यलिङ्ख्यन्त
मध्यम
अप्यलिङ्ख्यथाः
अप्यलिङ्ख्येथाम्
अप्यलिङ्ख्यध्वम्
उत्तम
अप्यलिङ्ख्ये
अप्यलिङ्ख्यावहि
अप्यलिङ्ख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्ख्येत
अपिलिङ्ख्येयाताम्
अपिलिङ्ख्येरन्
मध्यम
अपिलिङ्ख्येथाः
अपिलिङ्ख्येयाथाम्
अपिलिङ्ख्येध्वम्
उत्तम
अपिलिङ्ख्येय
अपिलिङ्ख्येवहि
अपिलिङ्ख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिलिङ्खिषीष्ट
अपिलिङ्खिषीयास्ताम्
अपिलिङ्खिषीरन्
मध्यम
अपिलिङ्खिषीष्ठाः
अपिलिङ्खिषीयास्थाम्
अपिलिङ्खिषीध्वम्
उत्तम
अपिलिङ्खिषीय
अपिलिङ्खिषीवहि
अपिलिङ्खिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यलिङ्खि
अप्यलिङ्खिषाताम्
अप्यलिङ्खिषत
मध्यम
अप्यलिङ्खिष्ठाः
अप्यलिङ्खिषाथाम्
अप्यलिङ्खिढ्वम्
उत्तम
अप्यलिङ्खिषि
अप्यलिङ्खिष्वहि
अप्यलिङ्खिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यलिङ्खिष्यत
अप्यलिङ्खिष्येताम्
अप्यलिङ्खिष्यन्त
मध्यम
अप्यलिङ्खिष्यथाः
अप्यलिङ्खिष्येथाम्
अप्यलिङ्खिष्यध्वम्
उत्तम
अप्यलिङ्खिष्ये
अप्यलिङ्खिष्यावहि
अप्यलिङ्खिष्यामहि