अपि + भिन्द् धातुरूपाणि - भिदिँ अवयवे इत्येके - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्द्यते
अपिभिन्द्येते
अपिभिन्द्यन्ते
मध्यम
अपिभिन्द्यसे
अपिभिन्द्येथे
अपिभिन्द्यध्वे
उत्तम
अपिभिन्द्ये
अपिभिन्द्यावहे
अपिभिन्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबिभिन्दे
अपिबिभिन्दाते
अपिबिभिन्दिरे
मध्यम
अपिबिभिन्दिषे
अपिबिभिन्दाथे
अपिबिभिन्दिध्वे
उत्तम
अपिबिभिन्दे
अपिबिभिन्दिवहे
अपिबिभिन्दिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्दिता
अपिभिन्दितारौ
अपिभिन्दितारः
मध्यम
अपिभिन्दितासे
अपिभिन्दितासाथे
अपिभिन्दिताध्वे
उत्तम
अपिभिन्दिताहे
अपिभिन्दितास्वहे
अपिभिन्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्दिष्यते
अपिभिन्दिष्येते
अपिभिन्दिष्यन्ते
मध्यम
अपिभिन्दिष्यसे
अपिभिन्दिष्येथे
अपिभिन्दिष्यध्वे
उत्तम
अपिभिन्दिष्ये
अपिभिन्दिष्यावहे
अपिभिन्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्द्यताम्
अपिभिन्द्येताम्
अपिभिन्द्यन्ताम्
मध्यम
अपिभिन्द्यस्व
अपिभिन्द्येथाम्
अपिभिन्द्यध्वम्
उत्तम
अपिभिन्द्यै
अपिभिन्द्यावहै
अपिभिन्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यभिन्द्यत
अप्यभिन्द्येताम्
अप्यभिन्द्यन्त
मध्यम
अप्यभिन्द्यथाः
अप्यभिन्द्येथाम्
अप्यभिन्द्यध्वम्
उत्तम
अप्यभिन्द्ये
अप्यभिन्द्यावहि
अप्यभिन्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्द्येत
अपिभिन्द्येयाताम्
अपिभिन्द्येरन्
मध्यम
अपिभिन्द्येथाः
अपिभिन्द्येयाथाम्
अपिभिन्द्येध्वम्
उत्तम
अपिभिन्द्येय
अपिभिन्द्येवहि
अपिभिन्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिभिन्दिषीष्ट
अपिभिन्दिषीयास्ताम्
अपिभिन्दिषीरन्
मध्यम
अपिभिन्दिषीष्ठाः
अपिभिन्दिषीयास्थाम्
अपिभिन्दिषीध्वम्
उत्तम
अपिभिन्दिषीय
अपिभिन्दिषीवहि
अपिभिन्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यभिन्दि
अप्यभिन्दिषाताम्
अप्यभिन्दिषत
मध्यम
अप्यभिन्दिष्ठाः
अप्यभिन्दिषाथाम्
अप्यभिन्दिढ्वम्
उत्तम
अप्यभिन्दिषि
अप्यभिन्दिष्वहि
अप्यभिन्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यभिन्दिष्यत
अप्यभिन्दिष्येताम्
अप्यभिन्दिष्यन्त
मध्यम
अप्यभिन्दिष्यथाः
अप्यभिन्दिष्येथाम्
अप्यभिन्दिष्यध्वम्
उत्तम
अप्यभिन्दिष्ये
अप्यभिन्दिष्यावहि
अप्यभिन्दिष्यामहि