अपि + बुङ्ग् धातुरूपाणि - बुगिँ वर्जने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्ग्यते
अपिबुङ्ग्येते
अपिबुङ्ग्यन्ते
मध्यम
अपिबुङ्ग्यसे
अपिबुङ्ग्येथे
अपिबुङ्ग्यध्वे
उत्तम
अपिबुङ्ग्ये
अपिबुङ्ग्यावहे
अपिबुङ्ग्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुबुङ्गे
अपिबुबुङ्गाते
अपिबुबुङ्गिरे
मध्यम
अपिबुबुङ्गिषे
अपिबुबुङ्गाथे
अपिबुबुङ्गिध्वे
उत्तम
अपिबुबुङ्गे
अपिबुबुङ्गिवहे
अपिबुबुङ्गिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्गिता
अपिबुङ्गितारौ
अपिबुङ्गितारः
मध्यम
अपिबुङ्गितासे
अपिबुङ्गितासाथे
अपिबुङ्गिताध्वे
उत्तम
अपिबुङ्गिताहे
अपिबुङ्गितास्वहे
अपिबुङ्गितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्गिष्यते
अपिबुङ्गिष्येते
अपिबुङ्गिष्यन्ते
मध्यम
अपिबुङ्गिष्यसे
अपिबुङ्गिष्येथे
अपिबुङ्गिष्यध्वे
उत्तम
अपिबुङ्गिष्ये
अपिबुङ्गिष्यावहे
अपिबुङ्गिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्ग्यताम्
अपिबुङ्ग्येताम्
अपिबुङ्ग्यन्ताम्
मध्यम
अपिबुङ्ग्यस्व
अपिबुङ्ग्येथाम्
अपिबुङ्ग्यध्वम्
उत्तम
अपिबुङ्ग्यै
अपिबुङ्ग्यावहै
अपिबुङ्ग्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यबुङ्ग्यत
अप्यबुङ्ग्येताम्
अप्यबुङ्ग्यन्त
मध्यम
अप्यबुङ्ग्यथाः
अप्यबुङ्ग्येथाम्
अप्यबुङ्ग्यध्वम्
उत्तम
अप्यबुङ्ग्ये
अप्यबुङ्ग्यावहि
अप्यबुङ्ग्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्ग्येत
अपिबुङ्ग्येयाताम्
अपिबुङ्ग्येरन्
मध्यम
अपिबुङ्ग्येथाः
अपिबुङ्ग्येयाथाम्
अपिबुङ्ग्येध्वम्
उत्तम
अपिबुङ्ग्येय
अपिबुङ्ग्येवहि
अपिबुङ्ग्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिबुङ्गिषीष्ट
अपिबुङ्गिषीयास्ताम्
अपिबुङ्गिषीरन्
मध्यम
अपिबुङ्गिषीष्ठाः
अपिबुङ्गिषीयास्थाम्
अपिबुङ्गिषीध्वम्
उत्तम
अपिबुङ्गिषीय
अपिबुङ्गिषीवहि
अपिबुङ्गिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यबुङ्गि
अप्यबुङ्गिषाताम्
अप्यबुङ्गिषत
मध्यम
अप्यबुङ्गिष्ठाः
अप्यबुङ्गिषाथाम्
अप्यबुङ्गिढ्वम्
उत्तम
अप्यबुङ्गिषि
अप्यबुङ्गिष्वहि
अप्यबुङ्गिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यबुङ्गिष्यत
अप्यबुङ्गिष्येताम्
अप्यबुङ्गिष्यन्त
मध्यम
अप्यबुङ्गिष्यथाः
अप्यबुङ्गिष्येथाम्
अप्यबुङ्गिष्यध्वम्
उत्तम
अप्यबुङ्गिष्ये
अप्यबुङ्गिष्यावहि
अप्यबुङ्गिष्यामहि