अपि + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितीक्यते
अपितीक्येते
अपितीक्यन्ते
मध्यम
अपितीक्यसे
अपितीक्येथे
अपितीक्यध्वे
उत्तम
अपितीक्ये
अपितीक्यावहे
अपितीक्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितितीके
अपितितीकाते
अपितितीकिरे
मध्यम
अपितितीकिषे
अपितितीकाथे
अपितितीकिध्वे
उत्तम
अपितितीके
अपितितीकिवहे
अपितितीकिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितीकिता
अपितीकितारौ
अपितीकितारः
मध्यम
अपितीकितासे
अपितीकितासाथे
अपितीकिताध्वे
उत्तम
अपितीकिताहे
अपितीकितास्वहे
अपितीकितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितीकिष्यते
अपितीकिष्येते
अपितीकिष्यन्ते
मध्यम
अपितीकिष्यसे
अपितीकिष्येथे
अपितीकिष्यध्वे
उत्तम
अपितीकिष्ये
अपितीकिष्यावहे
अपितीकिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपितीक्यताम्
अपितीक्येताम्
अपितीक्यन्ताम्
मध्यम
अपितीक्यस्व
अपितीक्येथाम्
अपितीक्यध्वम्
उत्तम
अपितीक्यै
अपितीक्यावहै
अपितीक्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यतीक्यत
अप्यतीक्येताम्
अप्यतीक्यन्त
मध्यम
अप्यतीक्यथाः
अप्यतीक्येथाम्
अप्यतीक्यध्वम्
उत्तम
अप्यतीक्ये
अप्यतीक्यावहि
अप्यतीक्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपितीक्येत
अपितीक्येयाताम्
अपितीक्येरन्
मध्यम
अपितीक्येथाः
अपितीक्येयाथाम्
अपितीक्येध्वम्
उत्तम
अपितीक्येय
अपितीक्येवहि
अपितीक्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपितीकिषीष्ट
अपितीकिषीयास्ताम्
अपितीकिषीरन्
मध्यम
अपितीकिषीष्ठाः
अपितीकिषीयास्थाम्
अपितीकिषीध्वम्
उत्तम
अपितीकिषीय
अपितीकिषीवहि
अपितीकिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यतीकि
अप्यतीकिषाताम्
अप्यतीकिषत
मध्यम
अप्यतीकिष्ठाः
अप्यतीकिषाथाम्
अप्यतीकिढ्वम्
उत्तम
अप्यतीकिषि
अप्यतीकिष्वहि
अप्यतीकिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यतीकिष्यत
अप्यतीकिष्येताम्
अप्यतीकिष्यन्त
मध्यम
अप्यतीकिष्यथाः
अप्यतीकिष्येथाम्
अप्यतीकिष्यध्वम्
उत्तम
अप्यतीकिष्ये
अप्यतीकिष्यावहि
अप्यतीकिष्यामहि