अपि + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिचित्यते
अपिचित्येते
अपिचित्यन्ते
मध्यम
अपिचित्यसे
अपिचित्येथे
अपिचित्यध्वे
उत्तम
अपिचित्ये
अपिचित्यावहे
अपिचित्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिचिचिते
अपिचिचिताते
अपिचिचितिरे
मध्यम
अपिचिचितिषे
अपिचिचिताथे
अपिचिचितिध्वे
उत्तम
अपिचिचिते
अपिचिचितिवहे
अपिचिचितिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिचेतिता
अपिचेतितारौ
अपिचेतितारः
मध्यम
अपिचेतितासे
अपिचेतितासाथे
अपिचेतिताध्वे
उत्तम
अपिचेतिताहे
अपिचेतितास्वहे
अपिचेतितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिचेतिष्यते
अपिचेतिष्येते
अपिचेतिष्यन्ते
मध्यम
अपिचेतिष्यसे
अपिचेतिष्येथे
अपिचेतिष्यध्वे
उत्तम
अपिचेतिष्ये
अपिचेतिष्यावहे
अपिचेतिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिचित्यताम्
अपिचित्येताम्
अपिचित्यन्ताम्
मध्यम
अपिचित्यस्व
अपिचित्येथाम्
अपिचित्यध्वम्
उत्तम
अपिचित्यै
अपिचित्यावहै
अपिचित्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यचित्यत
अप्यचित्येताम्
अप्यचित्यन्त
मध्यम
अप्यचित्यथाः
अप्यचित्येथाम्
अप्यचित्यध्वम्
उत्तम
अप्यचित्ये
अप्यचित्यावहि
अप्यचित्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिचित्येत
अपिचित्येयाताम्
अपिचित्येरन्
मध्यम
अपिचित्येथाः
अपिचित्येयाथाम्
अपिचित्येध्वम्
उत्तम
अपिचित्येय
अपिचित्येवहि
अपिचित्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिचेतिषीष्ट
अपिचेतिषीयास्ताम्
अपिचेतिषीरन्
मध्यम
अपिचेतिषीष्ठाः
अपिचेतिषीयास्थाम्
अपिचेतिषीध्वम्
उत्तम
अपिचेतिषीय
अपिचेतिषीवहि
अपिचेतिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यचेति
अप्यचेतिषाताम्
अप्यचेतिषत
मध्यम
अप्यचेतिष्ठाः
अप्यचेतिषाथाम्
अप्यचेतिढ्वम्
उत्तम
अप्यचेतिषि
अप्यचेतिष्वहि
अप्यचेतिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यचेतिष्यत
अप्यचेतिष्येताम्
अप्यचेतिष्यन्त
मध्यम
अप्यचेतिष्यथाः
अप्यचेतिष्येथाम्
अप्यचेतिष्यध्वम्
उत्तम
अप्यचेतिष्ये
अप्यचेतिष्यावहि
अप्यचेतिष्यामहि