अपि + गद् धातुरूपाणि - गदँ व्यक्तायां वाचि - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगद्यते
अपिगद्येते
अपिगद्यन्ते
मध्यम
अपिगद्यसे
अपिगद्येथे
अपिगद्यध्वे
उत्तम
अपिगद्ये
अपिगद्यावहे
अपिगद्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिजगदे
अपिजगदाते
अपिजगदिरे
मध्यम
अपिजगदिषे
अपिजगदाथे
अपिजगदिध्वे
उत्तम
अपिजगदे
अपिजगदिवहे
अपिजगदिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगदिता
अपिगदितारौ
अपिगदितारः
मध्यम
अपिगदितासे
अपिगदितासाथे
अपिगदिताध्वे
उत्तम
अपिगदिताहे
अपिगदितास्वहे
अपिगदितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगदिष्यते
अपिगदिष्येते
अपिगदिष्यन्ते
मध्यम
अपिगदिष्यसे
अपिगदिष्येथे
अपिगदिष्यध्वे
उत्तम
अपिगदिष्ये
अपिगदिष्यावहे
अपिगदिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगद्यताम्
अपिगद्येताम्
अपिगद्यन्ताम्
मध्यम
अपिगद्यस्व
अपिगद्येथाम्
अपिगद्यध्वम्
उत्तम
अपिगद्यै
अपिगद्यावहै
अपिगद्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यगद्यत
अप्यगद्येताम्
अप्यगद्यन्त
मध्यम
अप्यगद्यथाः
अप्यगद्येथाम्
अप्यगद्यध्वम्
उत्तम
अप्यगद्ये
अप्यगद्यावहि
अप्यगद्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगद्येत
अपिगद्येयाताम्
अपिगद्येरन्
मध्यम
अपिगद्येथाः
अपिगद्येयाथाम्
अपिगद्येध्वम्
उत्तम
अपिगद्येय
अपिगद्येवहि
अपिगद्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अपिगदिषीष्ट
अपिगदिषीयास्ताम्
अपिगदिषीरन्
मध्यम
अपिगदिषीष्ठाः
अपिगदिषीयास्थाम्
अपिगदिषीध्वम्
उत्तम
अपिगदिषीय
अपिगदिषीवहि
अपिगदिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यगादि
अप्यगदिषाताम्
अप्यगदिषत
मध्यम
अप्यगदिष्ठाः
अप्यगदिषाथाम्
अप्यगदिढ्वम्
उत्तम
अप्यगदिषि
अप्यगदिष्वहि
अप्यगदिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यगदिष्यत
अप्यगदिष्येताम्
अप्यगदिष्यन्त
मध्यम
अप्यगदिष्यथाः
अप्यगदिष्येथाम्
अप्यगदिष्यध्वम्
उत्तम
अप्यगदिष्ये
अप्यगदिष्यावहि
अप्यगदिष्यामहि