अपि + ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्द्यते
अप्यूर्द्येते
अप्यूर्द्यन्ते
मध्यम
अप्यूर्द्यसे
अप्यूर्द्येथे
अप्यूर्द्यध्वे
उत्तम
अप्यूर्द्ये
अप्यूर्द्यावहे
अप्यूर्द्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूवे / अप्यूर्दांबभूवे / अप्यूर्दामाहे
अप्यूर्दाञ्चक्राते / अप्यूर्दांचक्राते / अप्यूर्दाम्बभूवाते / अप्यूर्दांबभूवाते / अप्यूर्दामासाते
अप्यूर्दाञ्चक्रिरे / अप्यूर्दांचक्रिरे / अप्यूर्दाम्बभूविरे / अप्यूर्दांबभूविरे / अप्यूर्दामासिरे
मध्यम
अप्यूर्दाञ्चकृषे / अप्यूर्दांचकृषे / अप्यूर्दाम्बभूविषे / अप्यूर्दांबभूविषे / अप्यूर्दामासिषे
अप्यूर्दाञ्चक्राथे / अप्यूर्दांचक्राथे / अप्यूर्दाम्बभूवाथे / अप्यूर्दांबभूवाथे / अप्यूर्दामासाथे
अप्यूर्दाञ्चकृढ्वे / अप्यूर्दांचकृढ्वे / अप्यूर्दाम्बभूविध्वे / अप्यूर्दांबभूविध्वे / अप्यूर्दाम्बभूविढ्वे / अप्यूर्दांबभूविढ्वे / अप्यूर्दामासिध्वे
उत्तम
अप्यूर्दाञ्चक्रे / अप्यूर्दांचक्रे / अप्यूर्दाम्बभूवे / अप्यूर्दांबभूवे / अप्यूर्दामाहे
अप्यूर्दाञ्चकृवहे / अप्यूर्दांचकृवहे / अप्यूर्दाम्बभूविवहे / अप्यूर्दांबभूविवहे / अप्यूर्दामासिवहे
अप्यूर्दाञ्चकृमहे / अप्यूर्दांचकृमहे / अप्यूर्दाम्बभूविमहे / अप्यूर्दांबभूविमहे / अप्यूर्दामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्दिता
अप्यूर्दितारौ
अप्यूर्दितारः
मध्यम
अप्यूर्दितासे
अप्यूर्दितासाथे
अप्यूर्दिताध्वे
उत्तम
अप्यूर्दिताहे
अप्यूर्दितास्वहे
अप्यूर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्दिष्यते
अप्यूर्दिष्येते
अप्यूर्दिष्यन्ते
मध्यम
अप्यूर्दिष्यसे
अप्यूर्दिष्येथे
अप्यूर्दिष्यध्वे
उत्तम
अप्यूर्दिष्ये
अप्यूर्दिष्यावहे
अप्यूर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्द्यताम्
अप्यूर्द्येताम्
अप्यूर्द्यन्ताम्
मध्यम
अप्यूर्द्यस्व
अप्यूर्द्येथाम्
अप्यूर्द्यध्वम्
उत्तम
अप्यूर्द्यै
अप्यूर्द्यावहै
अप्यूर्द्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यौर्द्यत
अप्यौर्द्येताम्
अप्यौर्द्यन्त
मध्यम
अप्यौर्द्यथाः
अप्यौर्द्येथाम्
अप्यौर्द्यध्वम्
उत्तम
अप्यौर्द्ये
अप्यौर्द्यावहि
अप्यौर्द्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्द्येत
अप्यूर्द्येयाताम्
अप्यूर्द्येरन्
मध्यम
अप्यूर्द्येथाः
अप्यूर्द्येयाथाम्
अप्यूर्द्येध्वम्
उत्तम
अप्यूर्द्येय
अप्यूर्द्येवहि
अप्यूर्द्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यूर्दिषीष्ट
अप्यूर्दिषीयास्ताम्
अप्यूर्दिषीरन्
मध्यम
अप्यूर्दिषीष्ठाः
अप्यूर्दिषीयास्थाम्
अप्यूर्दिषीध्वम्
उत्तम
अप्यूर्दिषीय
अप्यूर्दिषीवहि
अप्यूर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यौर्दि
अप्यौर्दिषाताम्
अप्यौर्दिषत
मध्यम
अप्यौर्दिष्ठाः
अप्यौर्दिषाथाम्
अप्यौर्दिढ्वम्
उत्तम
अप्यौर्दिषि
अप्यौर्दिष्वहि
अप्यौर्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अप्यौर्दिष्यत
अप्यौर्दिष्येताम्
अप्यौर्दिष्यन्त
मध्यम
अप्यौर्दिष्यथाः
अप्यौर्दिष्येथाम्
अप्यौर्दिष्यध्वम्
उत्तम
अप्यौर्दिष्ये
अप्यौर्दिष्यावहि
अप्यौर्दिष्यामहि