अपर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अपरः
अपरौ
अपराः
सम्बोधन
अपर
अपरौ
अपराः
द्वितीया
अपरम्
अपरौ
अपरान्
तृतीया
अपरेण
अपराभ्याम्
अपरैः
चतुर्थी
अपराय
अपराभ्याम्
अपरेभ्यः
पञ्चमी
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
षष्ठी
अपरस्य
अपरयोः
अपराणाम्
सप्तमी
अपरे
अपरयोः
अपरेषु
 
एक
द्वि
बहु
प्रथमा
अपरः
अपरौ
अपराः
सम्बोधन
अपर
अपरौ
अपराः
द्वितीया
अपरम्
अपरौ
अपरान्
तृतीया
अपरेण
अपराभ्याम्
अपरैः
चतुर्थी
अपराय
अपराभ्याम्
अपरेभ्यः
पञ्चमी
अपरात् / अपराद्
अपराभ्याम्
अपरेभ्यः
षष्ठी
अपरस्य
अपरयोः
अपराणाम्
सप्तमी
अपरे
अपरयोः
अपरेषु


अन्याः