अन्वित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्वितः
अन्वितौ
अन्विताः
सम्बोधन
अन्वित
अन्वितौ
अन्विताः
द्वितीया
अन्वितम्
अन्वितौ
अन्वितान्
तृतीया
अन्वितेन
अन्विताभ्याम्
अन्वितैः
चतुर्थी
अन्विताय
अन्विताभ्याम्
अन्वितेभ्यः
पञ्चमी
अन्वितात् / अन्विताद्
अन्विताभ्याम्
अन्वितेभ्यः
षष्ठी
अन्वितस्य
अन्वितयोः
अन्वितानाम्
सप्तमी
अन्विते
अन्वितयोः
अन्वितेषु
 
एक
द्वि
बहु
प्रथमा
अन्वितः
अन्वितौ
अन्विताः
सम्बोधन
अन्वित
अन्वितौ
अन्विताः
द्वितीया
अन्वितम्
अन्वितौ
अन्वितान्
तृतीया
अन्वितेन
अन्विताभ्याम्
अन्वितैः
चतुर्थी
अन्विताय
अन्विताभ्याम्
अन्वितेभ्यः
पञ्चमी
अन्वितात् / अन्विताद्
अन्विताभ्याम्
अन्वितेभ्यः
षष्ठी
अन्वितस्य
अन्वितयोः
अन्वितानाम्
सप्तमी
अन्विते
अन्वितयोः
अन्वितेषु


अन्याः