अन्धचटकन्याय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अन्धचटकन्यायः
अन्धचटकन्यायौ
अन्धचटकन्यायाः
सम्बोधन
अन्धचटकन्याय
अन्धचटकन्यायौ
अन्धचटकन्यायाः
द्वितीया
अन्धचटकन्यायम्
अन्धचटकन्यायौ
अन्धचटकन्यायान्
तृतीया
अन्धचटकन्यायेन
अन्धचटकन्यायाभ्याम्
अन्धचटकन्यायैः
चतुर्थी
अन्धचटकन्यायाय
अन्धचटकन्यायाभ्याम्
अन्धचटकन्यायेभ्यः
पञ्चमी
अन्धचटकन्यायात् / अन्धचटकन्यायाद्
अन्धचटकन्यायाभ्याम्
अन्धचटकन्यायेभ्यः
षष्ठी
अन्धचटकन्यायस्य
अन्धचटकन्याययोः
अन्धचटकन्यायानाम्
सप्तमी
अन्धचटकन्याये
अन्धचटकन्याययोः
अन्धचटकन्यायेषु
 
एक
द्वि
बहु
प्रथमा
अन्धचटकन्यायः
अन्धचटकन्यायौ
अन्धचटकन्यायाः
सम्बोधन
अन्धचटकन्याय
अन्धचटकन्यायौ
अन्धचटकन्यायाः
द्वितीया
अन्धचटकन्यायम्
अन्धचटकन्यायौ
अन्धचटकन्यायान्
तृतीया
अन्धचटकन्यायेन
अन्धचटकन्यायाभ्याम्
अन्धचटकन्यायैः
चतुर्थी
अन्धचटकन्यायाय
अन्धचटकन्यायाभ्याम्
अन्धचटकन्यायेभ्यः
पञ्चमी
अन्धचटकन्यायात् / अन्धचटकन्यायाद्
अन्धचटकन्यायाभ्याम्
अन्धचटकन्यायेभ्यः
षष्ठी
अन्धचटकन्यायस्य
अन्धचटकन्याययोः
अन्धचटकन्यायानाम्
सप्तमी
अन्धचटकन्याये
अन्धचटकन्याययोः
अन्धचटकन्यायेषु